SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीपश्ञ्चव स्तु० 114 11 Jain Education Int गाथाङ्क: १२२ षण्मासीं परीक्षा १३३ - १६३ सूत्रदानं जिनपूजा सामायिकारोपणं लिंगदानं रजोहरणस्य लिंगत्वं ( उपकरणतासिद्धिः ) शेषविधिः पञ्चदशांगानि १६४ - १७९ विधेरावश्यकता, तत्र व्यभिचारमृषावादादिदोषपरिहारः, लिंगफलं, व्यवहारप्राबल्यं १८०-२२८ गृहाश्रम श्रेष्ठत्वनिरासः, पुण्याद्वैराग्यं, इच्छानि - वृत्तौ सुखं यथापर्यायं लेश्याशुद्धिः तपआदेरदुःखता, अन्नादेर्यहणमप्यनुष्ठानं, सारम्भाणां भिक्षा विराधनाफलं, अभयदानं परोपकारः, स्तेनदृष्टान्तः, २ प्रतिदिन क्रियावस्तु २२९ क्रियया प्रत्रज्यासाफल्यं गाथाङ्कः २३० प्रतिलेखनादीनि दश द्वाराणि २३१-२६६ प्रतिलेखनाया गुणः क्रमः ऊर्ध्वस्थिरात्वरितप्रस्फोटनप्रमार्जनं (अनर्तितावलितामोपलिदोषाः ) ( आरभडा संमर्दाऽस्थानस्थापनप्रस्फोटना विक्षितावेदिकादोषाः ) अन्यूनातिरिक्त विपर्यासभंगाः ८, कालेऽनादेशा आदेशश्च वसतिप्रमार्जने कालः दण्डकोञ्छनं २६७-२८५ पात्रकप्रमार्जने विधिः मूषकरजआदिरक्षा सि ककं आचरणाप्रामाण्यं धरणबन्धने २८२ - ३४२ भिक्षाया निर्गमविधिः प्रयोजनं यस्य योगः अ For Private & Personal Use Only वृद्धविषयानुक्रमः भिग्रहभेदाः आगमनं विवेचनं आलोचनं नैषे ॥ ५ ॥ धिकी अंजली दण्डादिमोक्षणं शुद्धिः कायोत्सर्ग: ( न स्तवचिन्तनं ) व्याक्षिप्तत्वादौ नालो www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy