SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अथ श्रीपञ्चवस्तुग्रन्थरत्नस्य वृद्धविषयानुक्रमः । गाथाङ्कः गाथाह १ मङ्गलाभिधेयादि २ प्रव्रज्याविधान-प्रतिदिनक्रिया-व्रतस्थापना-गणानुज्ञा-संलेखनारूपवस्तुनिर्देशः १ प्रव्रज्याविधानं ३ प्रव्रज्यादीनां वस्तुत्वं ४ प्रव्रज्यायाः स्वरूपादीनि द्वाराणि ५-९ प्रव्रज्यायाः स्वरूपमेकार्थिकानि च १०-३१ प्रव्रज्यादायकगुणाः ३२-४९ प्रव्रज्याईगुणाः ५०-५२ अष्ट वर्षाणि दीक्षाकाल: ५३-७३ भुक्ताभुक्तभोगिनां दीक्षा ७४-७८ गृहाश्रमस्य हीनत्वम् ७९-९० स्वजनयुक्तस्य दीक्षा ९१-१०८ स्वजनादिरहितस्यापि दीक्षा ( द्रव्यस्तवोपदेशः लूताद्यपनयनं, शब्दभेदनिरर्थकता 'जे य कन्ते; इत्यस्या गाथायाः स्फुटोऽर्थः) १०९-११४ प्रव्रज्यायोग्याः क्षेत्रकालादयः ११५-१२१ वैराग्यहेतुः प्रभा, आज्ञाराधनाकथनं । Jain Education a l For Private & Personal Use Only INT wow.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy