________________
अथ श्रीपञ्चवस्तुग्रन्थरत्नस्य वृद्धविषयानुक्रमः ।
गाथाङ्कः
गाथाह
१ मङ्गलाभिधेयादि २ प्रव्रज्याविधान-प्रतिदिनक्रिया-व्रतस्थापना-गणानुज्ञा-संलेखनारूपवस्तुनिर्देशः १ प्रव्रज्याविधानं ३ प्रव्रज्यादीनां वस्तुत्वं
४ प्रव्रज्यायाः स्वरूपादीनि द्वाराणि ५-९ प्रव्रज्यायाः स्वरूपमेकार्थिकानि च १०-३१ प्रव्रज्यादायकगुणाः ३२-४९ प्रव्रज्याईगुणाः
५०-५२ अष्ट वर्षाणि दीक्षाकाल: ५३-७३ भुक्ताभुक्तभोगिनां दीक्षा ७४-७८ गृहाश्रमस्य हीनत्वम् ७९-९० स्वजनयुक्तस्य दीक्षा ९१-१०८ स्वजनादिरहितस्यापि दीक्षा ( द्रव्यस्तवोपदेशः
लूताद्यपनयनं, शब्दभेदनिरर्थकता 'जे य कन्ते;
इत्यस्या गाथायाः स्फुटोऽर्थः) १०९-११४ प्रव्रज्यायोग्याः क्षेत्रकालादयः ११५-१२१ वैराग्यहेतुः प्रभा, आज्ञाराधनाकथनं
।
Jain Education
a
l
For Private & Personal Use Only
INT
wow.jainelibrary.org