________________
श्रीपञ्चव. एवं प्रत्युत्पन्ने सत्याहारे प्रविशतः साधोर्वसतिं तिस्रो नैषेधिक्यो भवन्ति, अग्रद्वारे मध्ये प्रवेशने इति च, प्रवेशनं- अञ्जल्युपप्रतिदिन-४ निजद्वारं, नषेधिकीति द्वारं, अल्पवक्तव्यतोत्क्रमप्रयोजनं । पादप्रमार्जनद्वारमाह-पादावसागारिके प्रमार्जितव्यौ, सम्य-४
धिकायिक्रिया २ ग्यतनादिसद्भावादिति गाथार्थः ॥ १२॥ इह चायं वृद्धसम्प्रदायः-"भिक्खायरियाए नियत्ताणं इमो विही-बाहिं ठिया कादि
| देवकुलियाए वा सुन्नघरे वा भत्तपाणं पडिलेहिंति, मा मच्छिया वा कंटओ वा हुज्जा, जं च पाणयं कारणे ओलंबए || गहियं तं उग्गहणए छुभित्ता पविसंति, जमसुद्धं तं तत्तो चेव परिद्ववित्ता अण्णं गहाय एति, जहिं च संसत्तयं पाणयं गहियं 8
तत्थ भायणे अण्णं पाणयं न घिप्पंति, अह सत्तुगा लद्धा तो तिण्णि वारे पत्ताबंधे पडिलेहिंति, जइ तिहिं वाराहि न दिलु सुद्धं, अह दिट्ठा ताहे पुणो तिन्नेव वारा पडिलेहिजंति, एवं जाव दीसंति, नियत्ता य बाहिं ताव वसहीए अप्प|सागारिए पाए पमजति, ताहे तिन्नि निसीहीयाओ करिति, अग्गदारे मज्झे पवेसणे य, अण्णे भणंति-तिण्णि वारे निसीहियाओ करिति, पवेसदारे मूले य" ॥ अञ्जलिद्वारं व्याचिख्यासुराहहत्थुस्सेहो सीसप्पणामणं वाइओ नमुक्कारो। गुरुभायणे पणामो वायाएँ नमो ण उस्सेहो ॥३१३॥दारं ॥ ___ 'हस्तोच्छ्रयो' ललाटे तल्लगनलक्षणः 'शिरःप्रणमनं तदवनामलक्षणं वाचिको नमस्कार इति 'नमः क्षमाश्रमणेभ्य'I ॥५३॥ इत्येवंरूपः, गुरुभाजने प्रणाम एव केवलः, तथा 'वाचा नम' इति वाचिको नमस्कारः नोच्छ्यो हस्तस्य, गुरुभाजन-2 पतनभयादिति गाथार्थः ॥ १३ ॥ व्याख्यातमञ्जलिद्वारम् , अधुना दण्डोपधिमोक्षणद्वारं व्याख्यायते, तत्राह
XIANG HARIA
RECE
Jain Education inemonal
For Private & Personal Use Only
VI www.jainelibrary.org