________________
FICROCE5CAMEACOCOCC
तक्कालाणुवलद्धं मच्छिगकंटाइअं विगिचंति । उवलद्धं वावि तया कहंचि जं णोज्झिअं आसि ॥३०९॥ _ 'तत्कालानुपलब्धं भिक्षाग्रहणकालादृष्टं मक्षिकाकण्टकादि 'विगिचंति' पृथक्कुर्वन्ति परित्यजन्तीत्यर्थः, उपलब्धं वाऽपि 'तदा'ग्रहणकाले कथञ्चित् साकारिकादिभयेन यन्नोज्झितं-न परित्यक्तमासीदिति गाथार्थः॥९॥ यत्र तद्विगिञ्चति तदाहसुन्नहर देउले वा असई अ उवस्सयस्स वा दारे । मच्छिगकंटगमाई सोहेत्तुमुवस्सयं पविसे ॥३१॥ । शून्यगृहे देवकुले वाऽसति वा-अविद्यमाने वा तच्छून्यगृहादौ उपाश्रयस्य वा द्वारे मक्षिकाकण्टकाद्यं वस्तु 'शोधयित्वा' उद्धृत्योपाश्रयं प्रविशेदिति गाथार्थः ॥ १० ॥ अत्रैव विधिशेषमाह
पायपमज निसीहिअ अंजलि दंडुवहिमोक्खणं विहिणा।
सोहिं च करिति तओ उवउत्ता जायसंवेगा ॥ ३११ ॥ पडिदारगाहा ॥ प्रविशन्तः पादप्रमार्जनं कुर्वन्ति, तथा नैषेधिकीम् 'अञ्जलि'मित्यञ्जलिग्रह, तथा दण्डोपधिमोक्षणं विधिना वक्ष्यमाणेन शुद्धिं चालोचनया कुर्वन्ति, तत उपयुक्ताः सन्तो जातसंवेगा इति द्वारगाथासमासार्थः ॥ ११॥ व्यासार्थ तु स्वयमेवाहएवं पडुपण्णे पविसओ उ तिन्नि उ निसीहिया होंति।अग्गबारे मज्झे पवेसणे पायऽसागरिए ॥३१॥दार।
Jan Education in
For Private & Personal use only
Noww.jainelibrary.org