SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 78466 4 श्रीपञ्चव. प्रतिदिन- क्रिया २ ॥५१॥ पुरुषान् प्रतीत्यैवंविधक्रियान् विनेयानभिग्रहाः 'अत्र शासने नवरं विज्ञेया इति, किमेतदेवमित्यत्राह-सत्त्वा अभिग्रहाविचित्रचित्ताः' विचित्राभिसन्धयः केचन शुध्यन्ति कर्ममलापेक्षया 'एवमेव' अभिग्रहासेवनेनैवेति गाथार्थः ॥५॥ अत्राह प्रणां कर्त्त व्यता जो कोइ परिकिलेसो जेसिं केसिंचि सुद्धिहे उत्ति । पावइ एवं तम्हा ण पसत्थाभिग्गहा एए ॥३०६॥ | यः कश्चित् 'परिक्लेशो' दारुवहनादिः येषां केषाञ्चित्-कर्मकरादीनां शुद्धिहेतुरिति कर्ममलमपेक्ष्य प्राप्नोति ‘एवं' गुरुलाघवालोचनशून्याभिग्रहाङ्गीकरणे सति, यस्मादेवं तस्मात् न प्रशस्ता-न शोभनाः कर्मक्षयनिमित्तमभिग्रहा 'एते' भवतोपन्यस्ता इति गाथार्थः ॥ ६॥ आचार्य आहसत्थेविहिआ निरवज पयइ मोहाइघायणसमत्था।तित्थगरेहिवि चिण्णा सुपसत्थाऽभिग्गहा एए॥३०७॥ | शास्त्रे विहिताः-प्रवचने उक्ताः 'निरवद्याश्च' अपापाश्च प्रकृत्या 'मोहादिघातनसमर्थाः' मोहमदापनयनसहाः तीर्थकरैरपि भगवद्भिः 'चीर्णा' इत्याचरिताः, नत्वेवं ये केचन परिक्शा इति, अतः 'सुप्रशस्ताः'-अतिशयशोभना अभिग्रहा एते' अनन्तरोदिताः, विशुद्धिफलदर्शनादिति गाथार्थः ॥ ७॥ अलं प्रसङ्गेन । प्रस्तुतमाहसुत्तभणिएण विहिणा उवउत्ता हिंडिऊण ते भिक्खं। पच्छा उविंति वसहिं सामायारिं अभिदंता ॥३०८॥2॥५१॥ सूत्रभणितेन विधिना-शङ्कितादिपरिहारेण उपयुक्ताः तथा हिण्डित्वा-अटित्वा'ते'साधवः भिक्षां सर्वसम्पत्करी पश्चात्तदु|त्तरकालं'उविति'आगच्छन्ति वसति सामाचारी'शिष्टसमाचरणलक्षणां 'अभिन्दन्तः' अविराधयन्त इति गाथार्थः।।दातत्र च %AA Jain Education In al For Private & Personal Use Only ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy