________________
श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे
किल्बिषिकीभावना
४१
॥२३०॥
CRACREACTOR
द्रष्ट्रणामथ हासन इति भण्यते, हासकर इत्यर्थः, 'घतन इव' भाण्ड इव, 'छलानि' छिद्राणि 'नियच्छन्' पश्यन्निति | गाथार्थः ॥ ३४ ॥ विस्मापकमाह-सुरजालादिभिस्तु' इन्द्रजालकौतुकैविस्मयं करोति चित्तविभ्रमलक्षणं 'तद्विधजनस्य' बालिशप्रायस्य, 'तेषु' इन्द्रजालादिषु न विस्मयते स्वयं न विस्मयं स्वयं करोत्यात्मना, आहर्तकुहेटकेषु च पुनः तथाविधग्राम्यलोकप्रतिबद्धेषु, यः स विस्मापक इति गाथार्थः ॥ ३५ ॥ उक्ता कान्दीभावना, किल्बिषिकीमाह
नाणस्स केवलीणं धम्मायरिआण सवसाहणं । भासं अवण माई किविसियं भावणं कुणइ ॥ १६३६ ॥ काया वया य ते चिअ ते चेव पमाय अप्पमाया य । मोक्खाहिआरिआणं जोइसजोणीहिं किं कजं ? ॥ १६३७ ॥ दारं ॥ सवेऽवि ण पडिबोहेइ ण याविसेसेण देइ उवएसं। पडितप्पइ ण गुरूणवि णाओ अइणिटिअट्ठो उ ॥ १६३८ ॥ दारं ॥ जच्चाईहिं अवण्णं विहसइ वट्टइ णयावि उववाए। अहिओ छिद्दप्पेही पगासवाई अणणुलोमो ॥ १६३९ ॥ दारं ॥
॥२३०॥
Jan Education Inte
For Private & Personal Use Only
W
ww.jainelibrary.org