SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ -- ॥१२७॥ -- ८१९-३० - - -OCCALCAMGARCASCACANCECH स्वरूपेण महतीन्द्रिय इत्यर्थः, एते चार्यदेशोत्पन्नादिगुणवन्तोऽप्यप्रवाज्याः प्राप्नुवन्ति, अतस्तेषामनुग्रहार्थम्-अनुग्रह- मात्रकादीनिमित्तं, 'लिङ्गोदयार्थं च' लिङ्गोदयदर्शननिवारणार्थ चेति भावः, पट्टस्तु' चोलपट्ट इति गाथार्थः॥२२॥आर्यामधिकृत्याह-11 ना मानं पत्ताईण पमाणं दुहावि जह वपिणअं तु थेराणं । मोत्तूण चोलपढें तहेव अजाण दवं ॥ ८२३ ॥ प्रमाण च | पात्रादीनां प्रमाणं 'द्विधापि' गणनया स्वरूपेण च यथा वर्णितं स्थविराणां मुक्त्वा चोलपढें तथैवार्याणामपि द्रष्टव्यं, तेषां प्रमाणमिति गाथार्थः ॥ २३॥ कमढपमाणं उदरप्पमाणओ संजईण विण्णे। सइगहणं पुण तस्सा लहुसगदोसा इमासिं तु ॥८२४॥ अह उग्गहणंतग णावसंठिअं गुज्झदेसरक्खट्टा । तं पुण सरूवमाणे घणमसिणं देहमासज्ज ॥८२५॥ पट्टोवि होइ तासिं देहपमाणेण चेव विष्णेओ। छायंतोगहणंतग कडिबंधो मल्लकच्छा व ॥ ८२६ ॥ अद्धोरुगोऽविते दोऽवि गिहिउंछायए कडीभागं। जाणुपमाणा चलणी असीविआलंखिआए व॥८२७॥ अंतोनिअंसणी पुण लीणा कडि जाव अद्धजंघाओ।बाहिरिआजा खलुगाकडीइ दोरेणपडिवद्धा॥८२८॥ ॥१२७॥ छाएइ अणुकुईए गंडे पुण कंचुओ असीविअओ। एमेव य उक्कच्छिय सा णवरं दाहिणे पासे ॥८२९॥ वेकच्छिआ उ पट्टो कंचुअमुक्कच्छिअं च छाइती । संघाडीओ चउरो तत्थ दुहत्था उवसयम्मि ॥८३०॥ - ---- -- -- Jan Education in For Private & Personal Use Only Saw.jainelibrary.com
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy