________________
सूवोदणस्स भरिओ दुगाउअद्धाणमागओ साहू । भुंजइ एगट्टाणे एअंकिर मत्तगपमाणं ॥ ८१९॥ | सूपौदनस्य भृतं श्लथस्येत्यर्थः, द्विगव्यूताध्वागतः साधुः, एतावता श्रमेण, भुङ्क्ते एकस्थाने यदुपविष्टः सन्निति किलो मात्रकप्रमाणम् , अयमाप्तवाद इति गाथार्थः ॥ १९ ॥ प्रयोजनमाह
आयरिए अ गिलाणे पाहुणए दुल्लभे असंथरणे । संसत्तभत्तपाणे मत्तयभोगो अणुन्नाओ ॥ ८२०॥ । 'आचार्य'इत्याचार्ये सति मात्रकग्रहणं, तदर्थ तत्र प्रायोग्यग्रहणाद्, एवं ग्लाने च, तथा प्राघूर्णके, दुर्लभे वा घृतादौ, असंस्तरणे वा अपर्याप्तलाभेऽप्यन्यार्थ ग्रहणात् , एवं संसक्तभक्तपाने देशे काले च वर्षाकाले मात्रकभोगोऽनुज्ञातः साधूनां
भगवद्भिरिति गाथार्थः॥ २०॥ चोलपट्टकप्रमाणमाह४. दुगुणो चउग्गुणो वा हत्थो चउरस्स चोलपट्टो उ।थेरजुवाणाणऽट्टा सण्हे थुल्लम्मि अविभासा ॥८२१॥ | द्विगुणश्चतुर्गुणो वा कृतः सन् हस्तश्चतुरस्रो भवति चोलपट्टस्तु अग्रसन्धारणाय, स्थविरयूनोरर्थाय-एतनिमित्तं है। श्लक्ष्णे स्थूले च विभाषा, चशब्दाद् द्विगुणचतुर्गुणे च, एतदुक्तं भवति-स्थविरस्य द्विगुगो भवति श्लश्णश्च, तदिन्द्रियस्य प्रबलसामर्थ्याभावात् , अल्पेनाप्यावरणात् , स्पर्शनानुपघातात्, यूनि विपर्यय इति गाथार्थः॥२॥रतत्प्रयोजनमाहवेउवऽवावडे वाइए अ ही खद्धपजणणे चेव । तेसिं अणुग्गहट्ठा लिंगुदयट्टा य पट्टो उ ॥ ८२२ ॥ 'वैक्रियाप्रावृत' इत्यप्रावृतस्य वैक्रिये वेदोदयादिना, 'वातिके च' वातोच्छूने 'ही' लजा भवति, खद्धप्रजनने चैव
पश्च.२२
Jan Education in
For Private & Personal use only
www.jainelibrary.org