SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२६ ॥ Jain Education Inter 'आदाने' ग्रहणे कस्यचित् 'निक्षेपे' मोक्षे स्थाननिषीदनत्यग्वर्त्तनसङ्कोचनेषु 'पूर्वम्' आदी प्रमार्जनार्थं भूम्यादेः लिङ्गार्थ चैव साधो रजोहरणं भवतीति गाथार्थः ॥ १५ ॥ मुहपोत्तिकाप्रमाणमाह चउरंगुलं विहत्थी एअं मुहणंतगस्स उ पमाणं । वीओवि अ आएसो मुहप्पमाणाउ निष्पन्नं ॥ ८१६ ॥ चतुरङ्गुलं वितस्तिः एतत् सम्पृक्तं सत् मुखानन्तकस्य तु 'प्रमाण' प्रमाणरूपं, द्वितीयोऽपि च आदेशः अत्रैव मुखप्रमाणान्निष्पन्नं यावता मुखं प्रच्छाद्यत इति गाथार्थः ॥ १६ ॥ एतत्प्रयोजनमाह - संपातिमरयरेणूपमजणट्ठा वयंति मुहपोतीं । णासं मुहं च बंधइ तीए वसही पमजंतो ॥ ८१७ ॥ सम्पातिमरजोरेणुप्रमार्जनार्थं इति एतन्निमित्तं वदन्ति मुखपोत्तिं तीर्थकरादयः, तथा नासां मुखं च बध्नाति तया वसत्यादि प्रमार्जयन, आदिशब्दादुच्चारभूमौ नासिकाशदोषपरिहारायेति गाथार्थः ॥ १७ ॥ मात्रक प्रमाणमाहजो मागहओ पत्त्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दवग्गहणं वासावासे अहीगारो ॥ ८१८ ॥ यो मागधः प्रस्थः ' दो असतीओ पसती' इत्यादिनिष्पन्नः, एतत्सविशेषतरं मात्रकप्रमाणं भवति, 'द्वयोरपि' ऋतुबद्धवर्षाकालयोर्मात्रिकग्रहणं वैयावृत्त्यकरसंघाटकं प्रति, तथा चाह - 'द्रव्यग्रहणं' गुर्वादिप्रायोग्यग्रहणमिति, एतच्च ध्रुवलाभेसंसक्तदेशे चैवम्, अन्यदा तु सर्वसङ्घाटकानामेव तद्ग्रहणमिति, तेषामप्यध्रुवलाभादावेव नान्यदा, यत आह- वर्षा - वासेऽधिकारो मात्रकस्य, संसक्तादिसम्भवादिति गाथार्थः ॥ १८ ॥ आदेशान्तरमाह For Private & Personal Use Only रजोहरण. १ मात्रकयोमनम् ॥ १२६ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy