SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ RSSCUSSCRECORR सहनशीलः, एतानाश्रित्य 'साधारणावग्रहकात्' साधारणावग्रहनिमित्तं तथा 'अलब्धिकारणम्' अविद्यमानलब्धिनिमित्त | 'पात्रग्रहणं तु' पात्रग्रहणमेव जिनैरभिहितं इति गाथार्थः ॥ ११॥ कल्पप्रमाणमाह कप्पा आयपमाणा अड्डाइज्जा उ आयया हत्था। दो चेव सुत्तिआ उनिओ अ तइओ मुणेयवो॥८१२॥ ___ कल्पा आत्मप्रमाणाः, सातिरेका अनतिरेकमाना वा स्थविराणाम् , अर्द्धतृतीयांस्तु 'आयता' दीर्घा हस्तान् जिनकतल्पिकानां, द्वावेव सौत्र ऊर्णामयश्च तृतीयः, एतेषां मन्तव्य इति गाथार्थः॥ १२॥ एतत्प्रयोजनमाह तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिटुं कप्पग्गहणं गिलाणमरण?या चेव ॥ ८१३ ॥ | तृणग्रहणानलसेवानिवारणार्थ तथाविधसंहननिनां, तथा धर्मशुक्लध्यानार्थ समाध्यापादनेन, दृष्टं कल्पग्रहणं जिनैः 'ग्लानमरणार्थ चैव' ग्लानमृतप्रच्छादनार्थमिति गाथार्थः ॥१३॥ अवसरप्राप्तं रजोहरणमानमाहबत्तीसंगुलदीहं चउवीसं अंगुलाई दंडो से । सेस दसा पडिपुण्णं रयहरणं होइ माणेणं ॥ ८१४ ॥ द्वात्रिंशदङ्गलं दीर्घ रजोहरणं भवति सामान्येन, तत्र चतुर्विशतिरङ्गलानि दण्डः 'से' तस्य रजोहरणस्य 'शेषाः' | अष्टाङ्गुला दशाः, प्रतिपूर्ण सह पादपुञ्छननिषद्यया रजोहरणं भवति 'मानेन' प्रमाणेनेति गाथार्थः ॥ १४ ॥ प्रयोजनमाहआयाणे निक्खेवे ठाणनिसीअणतुअट्टसंकोए । पुदि पमज्जणटा लिंगट्ठा चेव रयहरणं ॥ ८१५॥ UCCES Jan Education Interix For Private & Personal Use Only ||www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy