________________
RSSCUSSCRECORR
सहनशीलः, एतानाश्रित्य 'साधारणावग्रहकात्' साधारणावग्रहनिमित्तं तथा 'अलब्धिकारणम्' अविद्यमानलब्धिनिमित्त | 'पात्रग्रहणं तु' पात्रग्रहणमेव जिनैरभिहितं इति गाथार्थः ॥ ११॥ कल्पप्रमाणमाह
कप्पा आयपमाणा अड्डाइज्जा उ आयया हत्था। दो चेव सुत्तिआ उनिओ अ तइओ मुणेयवो॥८१२॥ ___ कल्पा आत्मप्रमाणाः, सातिरेका अनतिरेकमाना वा स्थविराणाम् , अर्द्धतृतीयांस्तु 'आयता' दीर्घा हस्तान् जिनकतल्पिकानां, द्वावेव सौत्र ऊर्णामयश्च तृतीयः, एतेषां मन्तव्य इति गाथार्थः॥ १२॥ एतत्प्रयोजनमाह
तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिटुं कप्पग्गहणं गिलाणमरण?या चेव ॥ ८१३ ॥ | तृणग्रहणानलसेवानिवारणार्थ तथाविधसंहननिनां, तथा धर्मशुक्लध्यानार्थ समाध्यापादनेन, दृष्टं कल्पग्रहणं जिनैः 'ग्लानमरणार्थ चैव' ग्लानमृतप्रच्छादनार्थमिति गाथार्थः ॥१३॥ अवसरप्राप्तं रजोहरणमानमाहबत्तीसंगुलदीहं चउवीसं अंगुलाई दंडो से । सेस दसा पडिपुण्णं रयहरणं होइ माणेणं ॥ ८१४ ॥
द्वात्रिंशदङ्गलं दीर्घ रजोहरणं भवति सामान्येन, तत्र चतुर्विशतिरङ्गलानि दण्डः 'से' तस्य रजोहरणस्य 'शेषाः' | अष्टाङ्गुला दशाः, प्रतिपूर्ण सह पादपुञ्छननिषद्यया रजोहरणं भवति 'मानेन' प्रमाणेनेति गाथार्थः ॥ १४ ॥ प्रयोजनमाहआयाणे निक्खेवे ठाणनिसीअणतुअट्टसंकोए । पुदि पमज्जणटा लिंगट्ठा चेव रयहरणं ॥ ८१५॥
UCCES
Jan Education Interix
For Private & Personal Use Only
||www.jainelibrary.org