________________
श्रीपञ्चव. I मानं तु 'रजस्त्राणे' रजस्त्राणविषयं भाजनप्रमाणेन भवति निष्पन्नं, तच्चैवं वेदितव्यमित्याह-प्रादक्षिण्यं कुर्वत
सरजस्त्राणाउपस्थाप- दारभ्य पात्रस्य 'मध्ये चतुरङ्गुल'मिति मुखे चत्वार्यङ्गुलानि यावत् क्रमति, अधिकं तिष्ठतीति गाथार्थः॥८॥ एतत्प्र-16 दिमानं नावस्तु ३
योजनमभिधत्ते॥१२५॥ मूसगरयउकेरे वासे सिण्हा रए अ रक्खट्टा । होति गुणा रयताणे एवं भणिआ जिणिंदेहिं ॥८०९॥
'मूषकरजउत्कर' इति, षष्ठ्यर्थे सप्तमी, मूषकरजउत्करस्य ग्रीष्मादिषु वर्षायां 'सिण्हाया' अवश्यायस्य रजसश्च रक्षार्थ ध्रियमाणे भवन्ति 'गुणाः' चारित्रवृद्ध्यादयो रजत्राणे, एवं भणितं जिनेन्द्रैरिति गाथार्थः ॥९॥ इत्थं प्रयो| जनवक्तव्यतावसानं पात्रनिर्योगमभिधाय पात्रप्रयोजनमाहछक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे अ गुणा संभोगे हवंति ते पायगहणेऽवि ॥ ८१०॥ अतरंतबालवुड्डा सेहाऽऽएसा गुरू असहुवग्गो । साहारणोग्गहालद्धिकारणा पायगहणं तु ॥ ८११ ॥
पटकायरक्षणार्थ पात्रग्रहणं जिनः प्रज्ञप्त, रक्षणं चाधाकर्मपरिशातनादिपरिहारेण, ये च गुणाः 'सम्भोगे' दूमण्डल्यां भवन्ति ते पात्रग्रहणेऽपि गुणा इति गाथार्थः ॥ १० ॥ तानेवाह-'अशक्नुवद्वालवृद्धाः' ग्लानबालवृद्धा
इत्यर्थः, तथा 'शिक्षकादेशी' अभिनवप्रवजितप्राघूर्णको, तथा 'गुरुः' आचार्यादिः, तथा 'असहिष्णुवर्गः' क्षुत्पिपासाद्य
Jan Education Interna
For Private & Personal Use Only
R
w
.jainelibrary.org