________________
-
BOARD
स्वरूपेण पटलानि यावन्ति भवन्ति तावन्ति वक्ष्य इति गाथार्थः॥३॥ ग्रीष्मेषु भवन्ति चत्वारि, प्रयोजनं पूर्ववत्, पञ्च हेमन्ते, प्रयोजन पूर्ववदेव, षट् च वर्षासु, प्रयोजनं पूर्ववत्, एतानि खलु मध्यमानि पटलान्येवं भवन्ति, तेषां प्रभूततराणामेव स्वकार्यसाधनात् , 'अतस्तु' अत ऊर्दू जघन्यानि स्वरूपेण पटलानि यावन्ति भवन्ति तावन्ति वक्ष्य इति गाथार्थः॥४॥ ग्रीष्मेषु पञ्च पटलानि षट् पुनर्हेमन्ते सप्त वर्षासु, त्रयाणामपि प्रयोजनं पूर्ववत् , एवं त्रिविधे कालच्छेदे पात्रावरणानि भवन्ति पटलानि, समासप्रयोजनमेतदेतेषामिति गाथार्थः ॥५॥ उद्दिष्टसङ्ख्याभेदभावात् सङ्ख्यामानम-पटू भिधायैतेषामेव प्रमाणमानमाहअड्डाइजा हत्था दीहा बत्तीसअंगुला रुंदा । बिइअं पडिग्गहाओ ससरीराओ उ निप्फन्नं ॥ ८०६ ॥ __ अर्द्धतृतीया हस्ता दीर्घाणि-आयतानि पत्रिंशदङ्गलानि 'रुन्दानि' विस्तीर्णानि, द्वितीयं पटलमानं 'प्रतिग्रहाद्'।
भाजनात् स्वशरीराच्च निष्पन्नम्, एतदुभयोचितमिति गाथार्थः॥ ६ ॥ एतत्प्रयोजनमाहतपुप्फफलोदगरयरेणुसउणपरिहार एयरक्खट्रा । लिंगस्स य संवरणे वेओदयरक्खणे पडला ॥ ८०७॥
पुष्पफलोदकरजोरेणुशकुनपरिहारः-काकादिपुरीषः एतद्रक्षार्थ, लिङ्गस्य च संवरणे-संरक्षणे स्थगने 'वेदोदयरक्षणे स्त्रीपुंवेदोदयरक्षणविषये पटलान्युपयोगीनीति गाथार्थः ॥ ७॥रजस्त्राणप्रमाणमाहमाणं तु रयत्ताणे भाणपमाणेण होइ निष्फन्नं । पायाहिणं करितं मज्झे चउरंगुलं कमइ ॥ ८०८॥
ASCCCCCASA
SAMACHAROKAR
Jain Education
anal
For Private & Personal Use Only
www.jainelibrary.org