SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२४ ॥ Jain Education Int जेहिं सविआ ण दीसइ अंतरिओ तारिसा भवे पडला | तिष्णि व पंच व सत्त व कयलीपत्तोवमा सुहुमा ( लहुया ) ॥ ८०२ ॥ | गिम्हासु तिन्नि पडला चउरो हेमंत पंच वासासु । उक्कोसगा उ एए एत्तो पुण मज्झिमे वोच्छं ॥ ८०३ ॥ गिम्हासु हुंति चउरो पंच य हेमंति छच्च वासासु । एए खलु मज्झिमगा एत्तो उ जहन्नए वोच्छं ॥ ८०४ ॥ गिम्हासु पंच पडला छप्पुण हेमंत सत्त वासासु । तिविहम्मि कालछेए पायावरणा भवे पडला ॥ ८०५ ॥ यैः 'सविता' आदित्यः न दृश्यते अन्तरितः सामान्येन तादृशानि भवन्ति स्वरूपेण पटलानि तानि च त्रीणि वा पश्च वा सप्त वा कालापेक्षया, कदलीगर्भोपमानि मसृणश्लक्ष्णानि लघूनि हुलुकानीति गाथार्थः ॥ २ ॥ एतदेव स्पष्टयति - सामान्येन तादृशानि भवन्ति स्वरूपेण पटलानि तानि च त्रीणि वा- ग्रीष्मेषु सर्वेष्वेव त्रीणि पटलानि भवन्ति, कालस्यात्यन्तरूक्षत्वात् द्रुतं पृथिवीरजःप्रभृतिपरिणतेः, तेन पटलभेदायोगादिति । चत्वारि पटलानि हेमन्ते, कालस्य स्निग्धत्वात् विमर्देन पृथ्वीरजः प्रभृतिपरिणतेः तेन पटलभेदसम्भवादिति, पञ्च वर्षासु सर्वास्वेव पटलानि भवन्ति, कालस्यात्यन्तस्निग्धत्वात् अतिचिरेण रजःप्रभृतिपरिणतेः तेन पटलभेदयोगादिति, 'उत्कृष्टान्येतानि' तत्स्वरू| पापेक्षया चेहोत्कृष्टत्वपरिग्रहः, अत्यन्तशोभनानि पटलान्येवं भवन्ति, अतः पुनः- अतः ऊर्ध्व 'मध्यमानि वक्ष्ये' मध्यमानि For Private & Personal Use Only" पटलकमानम् ॥ १२४ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy