SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ शेत्याह-वर्ण्यते यस्यां ग्रन्थपद्धतौ स्तवः द्विविधोऽपि द्रव्यभावरूपः 'गुणादिभावेन' गुणप्रधानरूपतयेति गाथार्थः ॥१०॥ एतदेवाह दवे भावे अ थओ दवे भावे अ (भावथय ) रागओ विहिणा। जिणभवणाइविहाणं भावथओ संजमो सुद्धो ॥ ११११ ॥ जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई। भिअगाणतिसंधाणं सासयवुड्डी समासेणं॥१११२॥ दवे भावे अ तहा सुद्धा भूमी पएसऽकीला य । दवेऽपत्तिगरहिआ अन्नेसि होइ भावे उ ॥ १११३ ॥ धम्मत्थमुजएणं सबस्स अपत्तिअं न कायवं । इअ संजमोऽवि सेओ एत्थ य भयवं उदाहरणं॥१११४॥ है सो तावसासमाओ तेसिं अप्पत्तिअं मुणेऊणं । परमं अबोहिबीअंतओ गओ हंतऽकालेऽवि ॥१११५॥ इय सवेणऽविसम्मं सक्कं अप्पत्तिअंसइ जणस्सानियमापरिहरिअवं इअरम्मि सतत्तचिंताओ॥१११६॥दा 'द्रव्य' इति द्रव्यविषयो 'भाव' इति भावविषयः स्तवो भवति, तत्र 'द्रव्ये द्रव्यविषयः 'भावस्तवरागतो' वक्ष्यमाणभावस्तवानुरागेण विधिना वक्ष्यमाणेन जिनभवनादिविधानं, 'विधान'मिति यथासम्भवं करणम् , आदिशब्दाजिनबिम्बपूजापरिग्रहः, भावस्तवः पुनः 'संयमः' साधुक्रियारूपः 'शुद्धो' निरतिचार इति गाथार्थः ॥११ ॥ तत्र-जिनभवनकार -CONGRESSAGESAXCCCNSKAR Jain Education Intern For Private & Personal Use Only lvww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy