SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ 44 श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१६५॥ SABSEACRORES HOROSAROSAL णविधिरयं द्रष्टव्यः, यदुत शुद्धा भूमिर्वक्ष्यमाणया शुद्ध्या, तथा दलं च-काष्ठादि शुद्धमेव, तथा 'भृतकानतिसन्धान भूमिशुद्धिः कर्मकराव्यंसनं, तथा 'स्वाशयवृद्धिः' शुभभाववर्द्धनं, समासेनैष विधिरिति द्वारगाथासमासार्थः॥१२॥ व्यासार्थ त्वाह गा.११११ ग्रन्थकारः-द्रव्ये भावे च तथा शुद्धा भूमिः, यथासङ्ख्यं स्वरूपमाह-प्रदेशे तपस्विजनोचिते, 'अकीला वा' अस्थ्यादिरहिता 'द्रव्य' इति द्रव्यशुद्धा, अप्रीतिरहिता-अन्येषां प्राणिनामसमाधिरहिता आसन्नानां भवति 'भावे तु' भावशुद्धेति गाथार्थः ॥ १३ ॥ एतदेव समर्थयते-धर्मार्थमुद्यतेन प्राणिना सर्वस्य जन्तोरप्रीतिर्न कार्या सर्वथा, 'इय' एवं पराप्रीत्यकरणेन संय-18 मोऽपि श्रेयान् , नान्यथा, अत्र चार्थे भगवानुदाहरणं-स्वयमेव च वर्द्धमानस्वामीति गाथार्थः ॥ १४ ॥ कथमित्याह'स' भगवांस्तापसाश्रमात् , पितृव्यभूत(मित्र)कुलपतिसम्बन्धिनः, 'तेषां' तापसानाम् 'अप्रीतिम्' अप्रणिधानं मत्वा, मनःपर्यायेण, किंभूतम् ?-'परम' प्रधानमबोधिबीजं, गुणद्वेषेण, 'ततः तापसाश्रमाद' गतो भगवान् , हन्तेत्युपदर्शनेऽकालेऽपि-14 प्रावृष्यपीति गाथार्थः ॥ १५॥ कथानकम् आवश्यकादवसेयम् ॥ 'इय' एवं सर्वेणापि परलोकार्थिना सम्यगुपायतः शक्यमप्रणिधानं 'सदा सर्वकालं 'जनस्य' प्राणिनिवहस्य 'नियमाद' अवश्यन्तया परिहर्तव्यं-कार्यम् , 'इतरस्मिन्' अशक्ये ह्यप्रणिधाने स्वतत्त्वचिन्तैव कर्त्तव्या, ममैवायं दोष इति गाथार्थः ॥१६॥ उक्ता भूमिशुद्धिः, काष्ठादिशुद्धिमाह-18 कट्ठाईवि दलं इह सुद्धं जं देवयाइ भ (याउव ) वणाओ। ॥१६५॥ नो अविहिणोवणीअं सयं च काराविरं जं नो ॥ १११७ ॥ - - Jan Education inte For Private & Personal use only Jiwww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy