________________
तस्सवि अ इमो नेओ सुद्धासुद्धपरिजाणणोवाओ। तकहगहणाओ जो सउणेअरसन्निवाओ उ ॥ १११८ ॥ नंदाइ सुहो सद्दो भरिओ कलसो त्थ सुंदरा पुरिसा। सुहजोगाइ अ सउणो कंदिअसहाइ इअरो उ ॥ १११९ ॥ सुद्धस्सऽवि गहिअस्सा पसत्थदिअहम्मि सुहमुहुत्तेणं ।
संकामणम्मिवि पुणो विन्नेआ सउणमाईआ ॥ ११२० ॥ दारं ॥ काष्ठाद्यपि दलं कारणमत्र-विधाने शुद्धं यद्देवताद्युपवनाद्, आदिशब्दाच्छ्शानग्रहः, नाविधिना बलीवादिमार-13 णेनोपनीतम्-आनीतं, स्वयं च कारितं यन्नेष्टिकादि, तच्छुद्धमिति गाथार्थः॥१७॥ तस्यापि चाय-वक्ष्यमाणो ज्ञेयः शुद्धाशुद्धपरिज्ञानोपायः काष्ठादेः, क इत्याह-तत्कथाग्रहणादौ प्रस्तुते यः शकुनेतरसन्निपात एव, तत्र नान्दीशब्दादयः शकुनाः, इतरे अशकुना इति गाथार्थः॥१८॥ एतदेवाह-नान्द्यादिः शुभः शब्दः, आनन्दकृत्, तथा भृतः कलशः, शुभोदःकादेः, अथ सुन्दराः पुरुषाः, धर्मचारिणः, 'शुभयोगादिश्च' व्यवहारलग्नादिः, शकुनो वर्तते, आक्रन्दितशब्दादिस्त्वितरःअपशकुन इति गाथार्थः ॥ १९ ॥ उक्ता दलशुद्धिः, विधिशेषमाह-शुद्धस्यापि गृहीतस्य काष्ठादेः प्रशस्ते दिवसे शुक्लपञ्च
CACAGARRIGANGACAS
Jain Education inte
For Private & Personal use only
www.jainelibrary.org