________________
श्रीपञ्चव. अनुयोगास्तवपरि
ज्ञायां
॥ १६६॥
Jain Education Inte
म्यादौ शुभमुहूर्त्तेन केनचित् किमित्याह - सङ्क्रामणेऽपि पुनस्तस्य काष्ठादेर्विज्ञेयाः शकुनादय इति गाथार्थः ॥ २० ॥ कारवणेऽवि अ तस्सिह भिअगाणऽइसंघणं न कायवं । अवियाहिगप्पयाणं दिट्ठादिटुप्फलं एअं ॥ ११२१ ॥
ते तुच्छ्गा वराया अहिएण दृढं उर्विति परितोस । तुट्टा य तत्थ कम्मं तत्तो अहियं पकुवंति ॥१२२३ ॥ धम्मपसंसाए तह केइ निबंधंति बोहिबीआई | अन्ने उ लहुअकम्मा एत्तो ञ्चिअ संपबुज्झंति॥११२३ ॥ लोए अ साहुवाओ अतुच्छभावेण सोहणो धम्मं ।
पुरिसोत्तमप्पणीओ पभावणा एव तित्थस्स ॥ ११२४ ॥ दारं ॥
कारणेऽपि च तस्य जिनभवनस्येह 'भृतकानां' कर्मकराणामतिसन्धानं न कर्त्तव्यम्, अपि च अधिकप्रदानं कर्त्तव्यं, दृष्टादृष्टफलमेतद्-अधिकदानमिति गाथार्थः ॥ २१ ॥ कथमित्याह - ते भृतकास्तुच्छा वराकाः, अल्पा इत्यर्थः, अधिकेन प्रदत्तेन दृढमुपयान्ति परितोषं, तथास्वभावत्वात्, तुष्टाश्च 'तत्र' प्रक्रान्ते कर्म्मणि 'ततः' प्राक्तनात् कर्म्मणो दत्ताद्वा अधिकं प्रकुर्वन्ति, दृष्टं फलमेतदिति गाथार्थः ॥ २२ ॥ धर्म्मप्रशंसा तथोर्जिता चारत्वेन केचन भृतका निबध्नन्ति बोधिबीजानि, कुशलभावाद्, अन्ये तु लघुकर्माणो भृतका अत एव - औदार्यपक्षपातात् 'सम्प्रबुध्यन्ति' मार्गमेव प्रतिपद्यन्त इति गाथार्थः ॥ २३ ॥ लोके च साधुवादो भवति 'अतुच्छभावेन' अकार्पण्येन शोभनो धर्म इत्येवंभूतः, तथा पुरुषो -
For Private & Personal Use Only
दलशुद्धिः भृतकाव्यसनं गा.
१११७२४
॥ १६६॥
www.jainelibrary.org