________________
त्तमप्रणीतः, सर्वत्र दयाप्रवृत्तः, प्रभावनैवं तीर्थस्य भवतीति गाथार्थः ॥ २४ ॥ उक्तं फलं भृतकानतिसन्धानं, स्वाश-18 यवृद्धिमाह
सासयवुड्डीवि इहं भुवणगुरुजिणिंदगुणपरिन्नाए । तबिंबठावणत्थं सुद्धपवित्तीउ नियमेण ॥११२५॥ द पिच्छिस्सं एत्थं इह वंदणगनिमित्तमागए साहू । कयपुन्ने भगवंते गुणरयणणिही महासत्ते ॥११२६॥ पडिबुझिस्संति इहं दट्टण जिणिंदविंबमकलंकं । अण्णेऽवि भवसत्ता काहिति तओ परं धम्मं ॥११२७॥
ता एअमेव वित्तं जमित्थमुवओगमेइ अणवरयं ।
___इअ चिंताऽपरिवडिआ सासयवुड्डी उ मोक्खफला ॥ ११२८ ॥ स्वाशयवृद्धिरप्यत्र प्रक्रमे भुवनगुरुजिनेन्द्रगुणपरिज्ञया हेतुभूतया-भवाम्भोधिनिमग्नसत्त्वालम्बनभूतोऽयमित्येवं, 'तद्विम्बस्थापनार्थ' जिनबिम्बस्थापनायैव शुद्धप्रवृत्तेः कारणात् , नियमेन' अवश्यन्तया स्वाशयवृद्धिरिति गाथार्थः ॥२५॥ तथा-द्रक्ष्याम्यत्र-भवनेऽहं वन्दननिमित्तमागतान् साधून-मोक्षसाधकान् भगवतः, किम्भूतानित्याह-कृतपुण्यान् भग-* वतः तानेव, तथा गुणरत्ननिधीन् तानेव, महासत्त्वान् द्रष्टव्यानिति गाथार्थः ॥ २६ ॥ तथा-'प्रतिभोत्स्यन्ते' प्रतिबोधं यास्यन्ति 'इह' जिनभवने दृष्ट्वा जिनेन्द्रबिम्बं मोहतिमिरापगमहेतुमकलङ्कमन्येऽपि 'भव्यसत्त्वा' लघुकर्माणः करिष्यन्ति
Jan Education Inter
For Private & Personal Use Only
www.jainelibrary.org