________________
श्रीपञ्चव. अनुयोगास्तवपरि
ज्ञायां
॥ १६७ ॥
Jain Education In
ततः परं 'ध' संयमरूपमिति गाथार्थः ॥ २७ ॥ 'तत्' तस्मादेतदेव 'वित्तं' धनं यदत्र - जिनभवने उपयोगमेति - गच्छति अनवरतं - सदा, 'इय' एवं चिन्ताऽप्रतिपतिता सती स्वाशयवृद्धिरुच्यते, मोक्षफलेयमिति गाथार्थः ॥ २८ ॥ व्याख्याताऽधिकृतद्वारगाथा, एष तावत्समासतो जिनभवन कारणविधिः, अत्रानन्तरकरणीयमाहणिफाइअ जयणाए जिणभवणं सुंदरं तहिं बिंबं ।
विहिकारिअमह विहिणा पइट्ठविजा असंभंतो ॥ ११२९ ॥ जिणबिंबकारणविही काले संपूइऊण कत्तारं । विहवोचिअमुलप्पणमणहस्स सुहेण भावेण ॥ ११३० ॥ तारिसयस्साभावे तस्सेव हिअत्थमुज्जओ णवरं । णिअमेइ बिंबमोल्लं जं उचिअं कालमासज्ज | | ११३१ ॥
निष्पाद्य 'यतनया' परिणतोदकादिग्रहणरूपया 'जिनभवनं' जिनायतनं सुन्दरं 'तत्र' भवने बिम्बं भगवतः विधिका रितं सद् अथ विधिना वक्ष्यमाणेन प्रतिष्ठापयेद् 'असम्भ्रान्तः' अनाकुलः सन्निति गाथार्थः ॥ २९॥ 'विधिकारित' मित्युक्तं | तमाह - जिनबिम्बकारण विधिरयं द्रष्टव्यः, यदुत काले शुभे सम्पूज्य कर्त्तारं वासचन्दनादिभिः विभवोचितमूल्यार्पणं सगौरवमस्य अनघस्येति - अपापस्य शुभेन 'भावेन' मनःप्रणिधानेनेति गाथार्थः ॥ ३० ॥ अपवादमाह - तादृशस्य- अनघस्य कर्त्तुरभावे तस्यैव कर्त्तर्हितार्थमुद्यतोऽनर्थपरिजिहीर्षया नवरं नियमयति सङ्ख्यादिना बिम्बमूल्यं द्रम्मादि यदुचितं कालमाश्रित्य न परं व्यंसयति नात्मानमिति गाथार्थः ॥ ३१ ॥
For Private & Personal Use Only
स्वाशयः बिम्वस्थापना गा. ११२५
३१
॥ १६७ ॥
www.jainelibrary.org.