________________
CACANCCCRACCIDCROSECORDS
णिप्फण्णस्स य सम्मं तस्स पइट्टावणे विही एसो।सटाणे सुहजोगे अभिवासणमुचिअपूजाए॥११३२॥
चिइवंदण थुइवुड्डी उस्सग्गो साहु सासणसुराए।
थयसरण पूअकाले ठवणा मंगलगपुवा उ ॥ ११३३ ॥ दारगाहा ॥ सत्तीए संघपूआ विसेसपूआउ बहुगुणा एसा । जं एस सुए भणिओ तित्थयराणंतरो संघो ॥११३४॥ गुणसमुदाओ संघो पवयण तित्थंति होति एगट्ठा । तित्थयरोऽविअ एअंणमए गुरुभावओ चेव॥११३५॥
तप्पुविआअरहया पूइअपूआ य विणयकम्मं च । कयकिञ्चोऽविजह कहूं कहेइ णमए तहा तित्थ॥११३६॥ हा एअम्मि पूइअम्मी णत्थि तयं जं न पूइअं होइ।भुवणेऽवि पूयणिजं न गुणटाणं तओ अण्णं ॥११३७॥ हूँ तप्पूआपरिणामो हंदि महाविसयमो मुणेअवो। तद्देसपूअओऽवि हु देवयपूआइणाएणं ॥ ११३८॥ है। निष्पन्नस्य च 'सम्यक्' शुभभाववृद्ध्या तस्य प्रतिष्ठापने विधिरेषः-वक्ष्यमाणलक्षणः, स्वस्थाने यत्र तद् भविष्यति, शुभ
योगे कालमधिकृत्य, अभिवासना क्रियते 'उचितपूजया' विभवानुसारत इति गाथार्थः ॥ ११३२॥ चैत्यवन्दना सम्यक् । स्तुतिवृद्धिः, तत्र कायोत्सर्गः 'साधु रित्यसम्मूढः 'शासनदेवतायाः' श्रुतदेवतायाः, तत्र स्तवस्मरणं चतुर्विशतिस्तवस्य, पूजा जातिपुष्पादिना, स्थापना उचितसमये 'मङ्गलपूर्वा' नमस्कारपूर्वेति गाथार्थः ॥ ३३ ॥ शक्त्या सङ्घपूजा विभवोचि
Jain Education Interni
For Private & Personal use only
allwww.jainelibrary.org