________________
वन-सई तीर्थसंज्ञिनं नमतिकवान, प्रवचनं तीर्थमिति भवन्त्यमा माथाथः ॥ ३४॥ एतदेवाह-माह-यदेपास
सङ्घ तीर्थसंज्ञिन नमति बनापूर्विका अर्हता, तदुक्तान
भवति, यद्वा किमन्यन रिति गाथार्थः ॥ ३६॥
श्रीपञ्चव. तया, किमित्यत आह-विशेषपूजाया-दिगादिगतायाः सकाशाद्बहुगुणा 'एषा' सङ्घपूजा, विषयमहत्त्वाद्, एतदाह-यदेष संघपूजा अनुयोगा
श्रुते भणितः-आगम उक्तः तीर्थकरानन्तरः सङ्घ इत्यतो महानेष इति गाथार्थः ॥३४॥ एतदेवाह-गुणसमुदायः सङ्घः, 8 पूजा च स्तवपरित अनेकप्राणिस्थसम्यग्दर्शनाद्यात्मकत्वात् , प्रवचनं तीर्थमिति भवन्त्येकार्थिकाः, एवमादयोऽस्य शब्दा इति, तीर्थकरोऽपि
गा.११३२ज्ञायां
चैनं-सई तीर्थसंज्ञिनं नमति धर्मकथादौ गुरुभावत एव, 'नमस्तीर्थायेति वचनादेतदेवमिति गाथार्थः॥ ३५॥ अत्रै॥१६८॥ वोपपत्त्यन्तरमाह-'तत्पूर्विका तीर्थपूर्विका अर्हता, तदुक्कानुष्ठानफलत्वात्, 'पूजितपूजा चेति भगवता पूजितस्य पूजा
भवति, पूजितपूजकत्वाल्लोकस्य, विनयकर्म च कृतज्ञताधर्मगर्भ कृतं भवति, यद्वा किमन्येन ?, कृतकृत्योऽपि स भगवान् यथा कथां कथयति धर्मसम्बद्धा नमति तथा तीर्थ, तीर्थकरनामकर्मोदयादेवौचित्यप्रवृत्तेरिति गाथार्थः ॥ ३६॥ 'एतस्मिन्' सङ्घ पूजिते नास्ति 'तद्' वस्तु यत् न 'पूजितम्' अभिनन्दितं भवति, किमित्यत आह-भुवनेऽपि सर्वत्र | पूज्यं पूजनीयं न गुणस्थानं कल्याणतः 'ततः' सङ्घादन्यदिति गाथार्थः ॥ ११३८ । 'तत्पूजापरिणामः' सङ्घपूजापरि
णामः हन्दि महाविषय एव मन्तव्यः, सङ्घस्य महत्त्वात् , तद्देशपूजातोऽपि एकत्वेन सर्वपूजाऽभावे, 'देवतापूजादिज्ञा-12 ६ तेन' देवतादेशपादादिपूजोदाहरणेनेति गाथार्थः ॥ ३८ ॥ विधिशेषमाहतत्तो अ पइदिणं सो करिज पूअं जिणिंदठवणाए। विहवाणुसारगुरुई काले निअयं विहाणेण॥११३९॥
॥१६८॥ जिणपूआएँ विहाणं सुईभूओ तीइ चेव उवउत्तो । अण्णंगमच्छिवंतो करेइ जं पवरवत्थूहि ॥११४०॥
ESSASARAMANANCEOGAON
Jain Education inte
For Private & Personal Use Only
|vww.jainelibrary.org