________________
श्रीपञ्चव. अनुयोगा
नुज्ञा ४
॥ १६४ ॥
Jain Education Intert
अणुभूअवत्तमाणो बंधो कयगोत्तिणाइमं कह णु ? । जह उ अईओ कालो तहाविहो तह पवाहेण 'अनुभूत वर्त्तमान' इति (अनुभूत) वर्त्तमानभावो बन्धः कृतक इतिकृत्वा स एवम्भूतोऽनादिमान् कथं नु ?, प्रवाहतो - पीतिभावः, अत्रोत्तरम् - यथैवातीतः कालः 'तथाविधः' अनुभूतवर्त्तमानभावोऽप्यनादिमान् तथा प्रवाहेण बन्धोऽप्यनादिमानिति गाथार्थः ॥ ७ ॥ मोक्षोपपत्तिमाह
दीसइ कम्मावचओ संभवई तेण तस्स विगमोऽवि ।
कणगमलस्स व तेण उ मुक्को मुक्कोत्ति नायवो ॥ ११०८ ॥
दृश्यते कर्म्मापचयः कार्यद्वारेण सम्भवति तेन कारणेन 'तस्य' कर्म्मणो विगमोऽपि सर्वथा, कनकमलस्येति निदर्शनं, 'तेन' कर्म्मणा मुक्तः सर्वथा मुक्तो ज्ञातव्य इति गाथार्थः ॥ ८ ॥
| एमाइभाववाओ जत्थ तओ होइ तावसुद्धोत्ति । एस उवाएओ खलु बुद्धिमया धीरपुरिसेण ॥ ११०९ ॥
एवमादिभाववादः - पदार्थवादो यत्रागमेऽसौ भवति तापशुद्धः - तृतीयस्थानसुन्दर इति एष उपादेयः खलु एष एव नान्यः, 'बुद्धिमता' प्राज्ञेन 'धीरपुरुषेण' स्थिरेणेति गाथार्थः ॥ ९ ॥ एअमिहमुत्तमसुअं आईसद्दाओ थयपरिण्णाई । वण्णिजइ जीए थउ दुविहोऽवि गुणाइभावेण ॥ १११०॥ एतदिहोत्तमश्रुतमुत्तमार्थाभिधानात्, आदिशब्दाद् द्वारगाथोक्ताः स्तवपरिज्ञादयः प्राभृतविशेषा गृह्यन्ते, केयं स्तवप
For Private & Personal Use Only
कर्तृत्वं बन्धानादि
ता ११०४
१०
॥ ॥ १६४ ॥
www.jainelibrary.org