SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ देहनाशे 'तस्य' जीवस्य प्राप्नोति नाशः, 'इय' एवं परलोकाभावात् कारणात् बन्धादीनामपि प्रस्तुतानामभाव एवेति दगाथार्थः ॥२॥ देहेन का देह एव विषये उपघातानुग्रहाभ्यां हेतुभूताभ्यां बन्धादयः प्राप्ताः, न पुनरमूर्त आत्मा-18 ऽऽमूर्तस्यात्मनोऽपरस्य करोति किञ्चिदपि, मुक्तकल्पत्वादिति गाथार्थः॥३॥ अकरितो अण बज्झइ अइप्पसंगा सदेव बंधाओ। तम्हा भेआभेए जीवसरीराण बंधाई ॥११०४॥ मोक्खोऽवि अ बद्धस्सा तयभावे स कह कीस वा ण सया?। किं वा हेऊहि तहा कहं च सो होइ पुरिसत्थो? ॥११०५॥ । तम्हा बद्धस्स तओ बंधोऽवि अणाइमं पवाहेण । इहरा तयभावम्मी पुत्वं चिअ मोक्खसंसिद्धी । | अकुर्वश्च न बध्यते न्यायतः, कुत इत्याह-अतिप्रसङ्गात् , मुक्त सदैवभावाद् बन्धस्य, अकर्तृत्वाविशेषाद्, यत एवं तस्मा द्भेदाभेदे जात्यन्तरात्मके जीवशरीरयोर्बन्धादयो, नान्यथेति गाथार्थः॥४॥ मोक्षोऽपि च बद्धस्य सतो भवति, 'तदभावे' बन्धाभावे स कथं मोक्षः, नैव, किमिति वा न सदाऽसौ !, बन्धाभावाविशेषात् , किंवा हेतुभिस्तथा ? यथा-1 |ऽऽदिभिः, कथं चासो भवति पुरुषार्थः?,अयत्नसिद्धत्वादिति गाथार्थः॥५॥ यत एवम्-तस्माद्वद्धस्यैव असौ-मोक्षः, बन्धोऽप्यनादिमान् 'प्रवाहेण सन्तत्या, 'इतरथा' एवमनङ्गीकरणेन तदभावे' बन्धाभावे सति 'पूर्वमेव' आदावेव मोक्षसं-15 सिद्धिः, तद्रूपत्वात्तस्येति गाथार्थः॥६॥ अत्राह Jan Education Inter For Private & Personal Use Only ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy