________________
श्रीपञ्चव. १प्रव्रज्या
जाइणीमहयरियासूनुसिरिहरिभद्दायरियकयं पंचवत्थुगं (मूल)
---DECO
प्रव्रज्यास्वरूपम्
॥२४१॥
णमिऊण बद्धमाणं सम्मं मणवयणकायजोगेहिं । संघं च पंचवत्थुगमहक्कम कित्तइस्सामि॥१॥ पवजाएँ विहाणं १ पइदिणकिरिया २ वएसु ठवणा य ३।अणुओगगणाणुण्णा४संलेहणमो५इइ पंच ॥२॥ एए चेव य वत्थू वसंति एएसु नाणमाईया। जं परमगुणा सेसाणि हेउफलभावओ हुंति ॥३॥ पवज पढमदारं१ सा केणर केसि कमि व४ कहं वा५।दायवत्ति निरुच्चइ समासओ आणुपुच्चीए॥४॥ दारं पवयणं पवजा पावाओ सुद्धचरणजोगेसु । इअ मुक्खं पइ वयणं कारणकज्जोवयाराओ॥५॥ नामाइचउभेआ एसा दवम्मि चरगमाईणं । भावेण जिणमयम्मि उ आरंभपरिग्गहचाओ ॥६॥ पुढवाइसु आरंभो परिग्गहो धम्मसाहणं मुत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाईओ ॥७॥ चाओ इमेसि सम्मं मणवयकाएहि अप्पवित्तीओ। एसा खलु पञ्चज्जा मुक्खफला होइ निअमेणं ॥ ८॥ पवजा निक्खमणं समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खा एगट्टियाई तु ॥९॥१।। पवजाजोग्गगुणेहिं संगओ विहिपवण्णपवज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलो अ॥१०॥ सम्म अहीअसुत्तो तत्तो विमलयरबोहजोगाओ। तत्तण्णू उवसंतो पवयणवच्छल्लजुत्तो अ॥ ११ ॥
CRECARDCOREOGRAMREKACANCER
RDCRECORDC
| ॥२४१॥
Jain Education inte
For Private & Personal Use Only
O
ww.jainelibrary.org...