SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. १प्रव्रज्या जाइणीमहयरियासूनुसिरिहरिभद्दायरियकयं पंचवत्थुगं (मूल) ---DECO प्रव्रज्यास्वरूपम् ॥२४१॥ णमिऊण बद्धमाणं सम्मं मणवयणकायजोगेहिं । संघं च पंचवत्थुगमहक्कम कित्तइस्सामि॥१॥ पवजाएँ विहाणं १ पइदिणकिरिया २ वएसु ठवणा य ३।अणुओगगणाणुण्णा४संलेहणमो५इइ पंच ॥२॥ एए चेव य वत्थू वसंति एएसु नाणमाईया। जं परमगुणा सेसाणि हेउफलभावओ हुंति ॥३॥ पवज पढमदारं१ सा केणर केसि कमि व४ कहं वा५।दायवत्ति निरुच्चइ समासओ आणुपुच्चीए॥४॥ दारं पवयणं पवजा पावाओ सुद्धचरणजोगेसु । इअ मुक्खं पइ वयणं कारणकज्जोवयाराओ॥५॥ नामाइचउभेआ एसा दवम्मि चरगमाईणं । भावेण जिणमयम्मि उ आरंभपरिग्गहचाओ ॥६॥ पुढवाइसु आरंभो परिग्गहो धम्मसाहणं मुत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाईओ ॥७॥ चाओ इमेसि सम्मं मणवयकाएहि अप्पवित्तीओ। एसा खलु पञ्चज्जा मुक्खफला होइ निअमेणं ॥ ८॥ पवजा निक्खमणं समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खा एगट्टियाई तु ॥९॥१।। पवजाजोग्गगुणेहिं संगओ विहिपवण्णपवज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलो अ॥१०॥ सम्म अहीअसुत्तो तत्तो विमलयरबोहजोगाओ। तत्तण्णू उवसंतो पवयणवच्छल्लजुत्तो अ॥ ११ ॥ CRECARDCOREOGRAMREKACANCER RDCRECORDC | ॥२४१॥ Jain Education inte For Private & Personal Use Only O ww.jainelibrary.org...
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy