________________
मित्याह-'आत्मानुस्मरणार्थ' आत्मानुस्मरणाय प्रव्रज्यादिविधानादीनां 'भवविरह' संसारक्षयमिच्छता, तस्य भगवद्धचनोपयोगादिसाध्यत्वादिति गाथार्थः ॥ १३ ॥ गाहग्गं पुण इत्थं णवरं गणिऊण ठाविअं एयं । सीसाण हिअट्ठाए सत्तरस सयाणि माणेण ॥१७१४॥ समाप्ता चेयं पञ्चवस्तुकसूत्रटीका शिष्यहिता नाम, कृतिधर्मतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य ॥ कृत्वा टीकामेनां यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः॥१॥ ग्रन्थाग्रं ७१७५ ॥
26
varsa ASARANASAN nasasananana ॥ इति सूरिपुरन्दरश्रीमद्हरिभद्रसूरीश्वरविरचिता खोपज्ञा
पश्चवस्तुसूत्रटीका समाप्ता॥ BUSSRESAVSRSRSRSRSRSRSRSRSRSRSRSRSRSRSR
AAAAAAAC+44
पञ्चव.४१
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org