SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ मित्याह-'आत्मानुस्मरणार्थ' आत्मानुस्मरणाय प्रव्रज्यादिविधानादीनां 'भवविरह' संसारक्षयमिच्छता, तस्य भगवद्धचनोपयोगादिसाध्यत्वादिति गाथार्थः ॥ १३ ॥ गाहग्गं पुण इत्थं णवरं गणिऊण ठाविअं एयं । सीसाण हिअट्ठाए सत्तरस सयाणि माणेण ॥१७१४॥ समाप्ता चेयं पञ्चवस्तुकसूत्रटीका शिष्यहिता नाम, कृतिधर्मतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य ॥ कृत्वा टीकामेनां यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः॥१॥ ग्रन्थाग्रं ७१७५ ॥ 26 varsa ASARANASAN nasasananana ॥ इति सूरिपुरन्दरश्रीमद्हरिभद्रसूरीश्वरविरचिता खोपज्ञा पश्चवस्तुसूत्रटीका समाप्ता॥ BUSSRESAVSRSRSRSRSRSRSRSRSRSRSRSRSRSRSR AAAAAAAC+44 पञ्चव.४१ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy