________________
गुणाः
ज्ञानज्ञया 'पुनः विशेषणे 'दर्शनतपोनियमसंयमे' इति दर्शनप्रधानस्तपोनियमरूपो यः संयमस्तत्र स्थित्वा विहरति स्वाध्यायविशुध्यमानः सन् कर्ममलापेक्षया यावज्जीवमपि जन्मापेक्षया 'निष्कम्पः' स्थिर इति गाथार्थः॥६१॥द्वारं ।
बारसविहम्मिवि तवे सभितरवाहिरे कुसलदिटे।
नवि अस्थि नवि अ होही सज्झायसमं तवोकम्मं ॥ ५६२ ॥ दारं ॥ द्वादशविधे तपसि, किम्भूत इत्याह-साभ्यन्तरबाह्ये कुशलदृष्टे नाप्यस्ति नापि भविष्यति, नाप्यासीदिति गम्यते, स्वाध्या४ यसमं तपःकर्मेति गाथार्थः ॥ ६२॥ द्वारं ॥
एत्तोच्चिअ उक्कोसा विन्नेआ निजरावि निअमेणं। तिगरणसुद्धिपवित्तीउ हंदि तहनाणभावाओ ॥ ५६३ ॥18 जं अन्नाणी कम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ ऊसासमित्तेणं ॥५६४ ॥ | अत एव स्वाध्यायाद् 'उत्कृष्टा' प्रधाना 'निर्जरापि' कर्ममलविगमलक्षणा नियमेन भवति, कुत इत्याह-त्रिकरणशुद्धिप्रवृत्तेः कारणात् , हन्दि 'तथाज्ञानभावात् विशुद्धज्ञानभावादिति गाथार्थः ॥ ६३ ॥ यदज्ञानी कर्म क्षपयति असंवेगात् | वह्वीभिर्वर्षकोटीभिः तत्तु ज्ञानी तिसृभिर्गुप्तः सन् गुप्तिभिः क्षपयत्युच्छ्वासमात्रेणेति गाथार्थः ॥ ६४ ॥ द्वारम् ॥ आयपरसमुत्तारो आणावच्छल्लदीवणाभत्ती । होइ परदेसिअत्ते अवोच्छित्ती य तित्थस्स ॥ ५६५ ॥
Jain Education Inter
For Private & Personal use only
W
w.jainelibrary.org