________________
श्रीपञ्चव. प्रतिदिनक्रिया २
॥१३॥
एत्तो तित्थयरत्तं सवन्नुत्तं च जायइ कमेणं ।
अविधि
स्वाध्याये इअ परमं मोक्खंगं सज्झाओ होइ णायवो ॥ ५६६ ॥ दारं ॥
दोषाः आत्मपरसमुत्तारः स्वाध्यायात् शुभयोगेन तथा आज्ञावात्सल्यं तथा आज्ञादीपना तथा आज्ञाभक्तिर्भवति, परदेशकत्वे सति, न केवलमेतदू, अव्यवच्छित्तिश्च तीर्थस्य भवतीति गाथार्थः॥६५॥ 'अतो' वात्सल्यादेर्गुणगणात् तीर्थकरत्वं उत्सर्गतः सर्वज्ञत्वं वा सामान्येन जायते 'क्रमेण जन्मजन्माभ्यासेन, 'इय' एवं 'परम' प्रधानं मोक्षाङ्गं स्वाध्यायो भवति । ज्ञातव्य इति गाथार्थः ॥६६॥ एसो य सया विहिणा कायवो होइ अप्पमत्तेणं । इहरा उ एअकरणे भणिया उम्मायमाईआ ॥ ५६७ ॥३ | 'एषः' स्वाध्यायः सदा विधिना नाविधिना कर्तव्योऽप्रमत्तेन सता, 'इतरथा त' अविधिना पुनरेतत्करणे भणिताः प्रवचने उन्मादादयो दोषाः इति गाथार्थः ॥ ६७ ॥ तानेवाहउम्मायं व लभिज्जा रोगायकं व पाउणे दीहं । केवलिपन्नत्ताओ धम्माओ वावि भंसिज्जा ॥ ५६८॥ | उन्मादं वा लभेत-चित्तविभ्रमरूपं, रोगातकं वा प्राप्नुयात् दीर्घ-क्षयज्वरादि, केवलिप्रज्ञप्तात् पारमार्थिकात् धर्मा- ॥ ९३ ॥ द्वा-चारित्रादेः भ्रश्येत् विपरीतप्रतिपत्त्येति गाथार्थः॥ ६८॥ लहुगुरुगुरुतरगम्मि अ अविहिम्मि जहक्कम इमे णेया ।उकोसगाविहीओ उक्कोसो धम्मभंसोत्ति ॥५६९॥
CARECRUARCHICAGO
Jain Education
a
l
For Private & Personal use only
ww.jainelibrary.org