________________
Jain Education Int
लघुगुरुगुरुतरे वा च अविधौ सूत्रादिविषये यथाक्रममेते ज्ञेयाः उन्मादादयो दोषाः, लघु ( अ ) विधेः सकाशा लघुर्धर्मभ्रंशो गुर्वविधेः सकाशाद् गुरुर्धर्मभ्रंशः, उत्कृष्टाविधेः सकाशात् उत्कृष्टो धर्मभ्रंश एव दोष इति गाथार्थः ॥ ६९ ॥ स्वाध्याये सूत्रदानविचारमाह
जग्गाण कालपत्तं सुत्तं देअंति एस एत्थ विही |
वहाणादिविसुद्धं सम्मं गुरुणावि सुद्धेणं ॥ ५७० ॥ सूचागाहा ।
योग्येभ्यः शिष्येभ्यः कालप्राप्तं, नोत्क्रमेण, सूत्रं देयं इति, न अन्यथा; एषोऽत्र विधिः सूत्रदाने 'उपधानादिविशुद्धं' उपधानं तपः आदिशब्दादुद्देशादयः, 'सम्यग् ' आज्ञामाश्रित्य गुरुणापि 'शुद्धेन 'अस्खलितशीलेनेति गाथासमासार्थः ॥ ७० ॥ व्यासार्थं त्वाह
सुत्तस्स होंति जोग्गा जे पवज्जाऍ नवरमिह गहणे । पान्नदंसणत्थं गुणाहिगतरस्स वा देयं ॥ ५७१ ॥
सूत्रस्य भवन्ति योग्याः प्राणिनो ये प्रव्रज्यायाः त एव, नवरमिह गाथायां ग्रहणं योग्यतायाः प्राधान्यप्रदर्शनार्थम्, ओघेन गुणाधिकस्य वा प्रत्रजितस्यापि देयमिति गाथार्थः ॥ ७१ ॥
| छलिएण व पवज्जाकाले पच्छावि जाणिअमजोग्गं । तस्सवि न होइ देअं सुत्ताइ इमं च सूएइ ॥ ५७२ ॥
For Private & Personal Use Only
उपधानशुद्धे सूत्रदानं
www.jainelibrary.org