________________
श्रीपञ्चव. प्रतिदिन - क्रिया २
॥ ९४ ॥
Jain Education Inte
Safed at कथञ्चित्प्रव्रज्याकाले गुरुणा पश्चादपि प्रत्रजितं सन्तं ज्ञात्वाऽयोग्यं संत्रासेन तस्याप्येवंभूतस्य न भवति देयं 'सूत्रादि' सूत्रमर्थश्च, इदं वा सूचयतीह गाथायां योग्यताग्रहणमिति गाथार्थः ॥ ७२ ॥ एतदेवाह - पवावियस्सऽवि तहा सुत्ते मुंडावणाइवि णिसिद्धं । जिणमयपडिकुट्टस्सा पुवायरिया तहा चाहू ॥ ५७३ ॥
प्रत्राजितस्यापि तथाऽत्र व्यतिकरे नुण्डापनाद्यपि गुणस्थानं निषिद्धं पूर्वाचार्यैः 'जिनमतप्रतिक्रुष्टस्य' भगवद्वचननिराकृतस्य, 'पूर्वाचार्याः ' भाष्यकारादयः तथा चाहुः, एतत्संवाद्येवेति गाथार्थः ॥ ७३ ॥
जिणवयणे पडिकुटुं जो पवावेइ लोभदोसेणं । चरणट्टिओ तवस्सी लोएइ तमेव चारिती ॥ ५७४ ॥ पवाविओ सिअत्ति अ मुंडावेउं अणायरणजोगो | अहवा मुंडाविंते दोसा अणिवारिया पुरिमा ॥ ५७५ ॥ मुंडाविओ सिअत्तिअ सिक्खावेउं अणायरणजोगो । अहवा सिक्खाविंतो पुरिमपयऽनिवारिआ दोसा ५७६ सिक्खाविओ सिअत्ति अ उवठावेउं अणायरणजोगो । अहवा उवठाविंते पुरिमपय निवारिया दोसा ५७७ उवठाविओ सिअत्ति अ संभुंजित्ता अणायरणजोग्गो अहवा संभुं जंते पुरिमपयऽनिवारिआ दोसा ॥ ५७८ ॥ संभुंजिओ सिअत्ति अ संवासेउं अणायरणजोगो । अथवा संवासंते दोसा अणिवारिआ पुरिमा ॥५७९ ॥ _fear प्रतिष्टं प्राणिनं यः प्रव्राजयति कारणमनाहृत्य लोभदोषेण ऐहिकेन 'चरणस्थितः' तपस्वी, एतत्कुर्वन् 'लोपयति' अपनयति तदेव चारित्रमात्मीयमिति गाथार्थः ॥ ७४ ॥ तथा -- प्रत्राजितः 'स्यात् ' कथञ्चिदनाभोगादिना
For Private & Personal Use Only
मुण्डनशिक्षोपस्थाप
नसंभोग
वासदोषाः
॥ ९४ ॥
www.jainelibrary.org