SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ९२ ॥ Jain Education Int सज्झायं सेवंतो पंचिंदिअसंवुडो तिगुत्तो अ । होइ अ एगग्गमणो विणएण समाहिओ साहू ॥ ५५८ ॥ नाणेण सव्वभावा नज्जंते जे जहिं जिणक्खाया। नाणी चरित्तजुत्तो भावेणं संवरो होइ ॥ ५५९ ॥ दारं ॥ 'स्वाध्याय' वाचनादि सेवमानः सन् पञ्चेन्द्रियसंवृत्तः त्रिगुप्तश्च भवति एकाग्रमना विनयेन हेतुना समाहितः सन् साधुरिति गाथार्थः ॥ ५८ ॥ ज्ञानेन सर्वभावा ज्ञायन्ते हितेतररूपा ये यत्रोपयोगिनो जिनाख्याता इति, तत् सम्यग् जानानो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया भावेन संवरो भवति, स एवेति गाथार्थः ॥ ५९ ॥ द्वारम् ॥ जह जह सुअमवगाहइ अइसयरसपसरसंजु अमपुवं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धावं ॥५६०॥ यथा यथा श्रुतमवगाहते ग्रहणपरिचयेन 'अतिशयरसप्रसर (सं) युक्त मिति अतिशयेषु सूत्रोक्तेषु यो रसः प्रीतिलक्षणः तत्प्रसरसमन्वितमपूर्वमेव प्रत्यहं तथा २ प्रल्हादति शुभभाव शैत्येन 'मुनिः' साधुः 'नवनवसंवेगश्रद्धावान्' प्रत्यग्र२श्रद्धायुक्त इति गाथार्थः ॥ ६० ॥ द्वारं ॥ नाणात्ती पुणो दंसणतवनियमसंजमे ठिच्चा । विहरइ विसुज्झमाणो जावज्जीवंपि निकंपो ॥ ५६१ ॥ दारं ॥ For Private & Personal Use Only स्वाध्यायगुणाः ॥ ९२ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy