________________
श्रीपञ्चव. प्रतिदिन क्रिया २
॥ ९२ ॥
Jain Education Int
सज्झायं सेवंतो पंचिंदिअसंवुडो तिगुत्तो अ । होइ अ एगग्गमणो विणएण समाहिओ साहू ॥ ५५८ ॥ नाणेण सव्वभावा नज्जंते जे जहिं जिणक्खाया। नाणी चरित्तजुत्तो भावेणं संवरो होइ ॥ ५५९ ॥ दारं ॥ 'स्वाध्याय' वाचनादि सेवमानः सन् पञ्चेन्द्रियसंवृत्तः त्रिगुप्तश्च भवति एकाग्रमना विनयेन हेतुना समाहितः सन् साधुरिति गाथार्थः ॥ ५८ ॥
ज्ञानेन सर्वभावा ज्ञायन्ते हितेतररूपा ये यत्रोपयोगिनो जिनाख्याता इति, तत् सम्यग् जानानो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया भावेन संवरो भवति, स एवेति गाथार्थः ॥ ५९ ॥ द्वारम् ॥
जह जह सुअमवगाहइ अइसयरसपसरसंजु अमपुवं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धावं ॥५६०॥
यथा यथा श्रुतमवगाहते ग्रहणपरिचयेन 'अतिशयरसप्रसर (सं) युक्त मिति अतिशयेषु सूत्रोक्तेषु यो रसः प्रीतिलक्षणः तत्प्रसरसमन्वितमपूर्वमेव प्रत्यहं तथा २ प्रल्हादति शुभभाव शैत्येन 'मुनिः' साधुः 'नवनवसंवेगश्रद्धावान्' प्रत्यग्र२श्रद्धायुक्त इति गाथार्थः ॥ ६० ॥ द्वारं ॥
नाणात्ती पुणो दंसणतवनियमसंजमे ठिच्चा । विहरइ विसुज्झमाणो जावज्जीवंपि निकंपो ॥ ५६१ ॥ दारं ॥
For Private & Personal Use Only
स्वाध्यायगुणाः
॥ ९२ ॥
www.jainelibrary.org