________________
Jain Education Inter
खेचरमांसं चर्मवसाशोणितं त्रिधैतदपि विकृतिरिति योगः, तथा 'आद्यत्रयचलचलोद्ग्राहिमकानि च' वक्षणभृततवकप क्वानि त्रीण्येव घारिकावटका दीनि विकृतिरिति गाथार्थः ॥७५॥ 'शेषाणि चतुर्थघानादारभ्य न भवन्ति विकृतयः, 'अयोगवाहिनां साधूनाम्' अविशेषतो निर्विकृतिकपरिभोक्तृणां तानि कल्पन्ते, न तत्र कश्चिद्दोषः, परिभुज्यन्ते न प्रायः तथाऽप्यनेन कारणेन, यत् निश्चयतो न ज्ञायन्ते कथमेतानि व्यवस्थितानि इति गाथार्थः ॥ ७६ ॥ एकेनैव तवकः पूर्यते पूपकेन यत् ततः -पूपकात् द्वितीयोऽपि निर्विकृतिकस्य कल्पते, असौ लेवाटको नवरमिति गाथार्थः ॥ ७७ ॥ विधिशेषमाह - दध्यवयवस्तु मस्तु विकृतिर्वर्त्तते, तक्रं न भवति विकृतिस्तु, क्षीरं तु निरवयवम्-एकमेव, नवनीतोग्रामिके च निरवयवे इति गाथार्थः ॥ ७८ ॥ घृतघट्टः पुनर्विकृतिः घृतघट्टो - महियाडुवं, विस्यन्दनं च केचि - दिच्छन्ति विष्यन्दनं 'अद्धनिद्दड घयमज्झछूढ तंदुल निष्फण्णं' तिलगुडयोरविकृतिः 'सुकुमारिकाखण्डादीनि' सुकुमारिका-सस्तितीया खण्डा आदिशब्दात् सकरमच्छंडियादीणित्ति गाथार्थः ॥ ७९ ॥ मद्यमधुनोर्न खोलमदने विकृती, तथा पुद्गले पिण्डो न विकृतिः, पिंडोत्ति कालिज्जं, रसकः पुनस्तदवयवो - मांसावयवः स पुनर्नियमाद् भवेद्विकृति - रिति गाथार्थः ॥ ८० ॥ प्रासङ्गिकमाह -
| खज्जूरमुद्दियादाडिमाण पिच्छु चिंचमाईणं । पिंडरसय न विगइओ नियमा पुण होंति लेवकडा ॥ ३८१ ॥ खर्जूरमुद्रिकादाडिमानामिति, मृद्वीका - द्राक्षा, तथा पिलिक्षचिञ्चादीनामिति, चिंचाओ-अंबिलिकाओ, पिण्डरसौ न विकृती भवतः, नियमात्पुनर्भवतः लेपकृताविति - लेवडगत्ति गाथार्थः ॥ ८१ ॥
For Private & Personal Use Only
खर्जूरमृद्वीकादयः गा. ३८१
www.jainelibrary.org