SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. एत्थं पुण परिभोगो निविइआणंपि कारणाविक्खो। उक्कोसगदवाणं न तु अविसेसेण विन्नेअं॥३८२॥ कारणे विप्रतिदिन कृतिभोगः क्रिया २ ___ अत्र पुनः-विकृत्यधिकारे परिभोगो निर्विकृतिकानामपि-खण्डादीनां कारणापेक्षः, कारणं शरीरासंस्तरणं, उत्कृष्टद्र अन्यथा व्याणां रसाद्यपेक्षयैव, न त्वविशेषेण विज्ञेयः परिभोग इति, एतदुक्तं भवति-'आवण्णनिविगइयस्स असहुणो परिभोगो, दोषः गा. इंदियजयत्थं निविगतियस्स न परिभोगो"त्ति गाथार्थः ॥ ८२ ॥ ओघतो विकृतिपरिभोगदोषमाह ३८२-७ विगई परिणइधम्मो मोहो जमुद्दिजए उदिपणे ।सुट्ठवि चित्तजयपरो कहं अकजे न वहिहिई ? ॥३८॥ 2 विकृतिः परिणतिधर्मः, कीदृगित्याह-मोहो यत् उदीर्यते, ततः किमित्याह-उदीर्णे च मोहे सुष्ठापि चित्तजयपरः ला प्राणी कथं अकार्ये न वर्त्तिष्यते ? इति गाथार्थः ॥ ८३ ॥ दावानलमज्झगओ को तदुवसमट्टयाएँ जलमाई। संतेऽवि न सेविजा मोहानलदीविए उवमा ॥३८४॥ दावानलमध्यगतः सन् कस्तदुपशमार्थ जलादीनि सन्त्यपि न सेवेत ?, सर्व एव सेवेत इत्यर्थः, मोहानलदीप्तेऽप्युपमेति, जलादिस्थानीया योषितः सेवेत इति गाथार्थः ॥ ८४ ॥ अतिप्रसङ्गनिवृत्त्यर्थमाहहै एत्थ रसलोलुआए विगई न मुअइ दढोऽवि देहेणं । जो तं पइ पडिसेहो दट्टवो न पुण जो कज्जे ॥ ३८५॥४॥६॥ अत्र प्रक्रमे रसलोलुपतया कारणेन विकृति न मुञ्चति दृढोऽपि देहेन यस्तं प्रति प्रतिषेधो विकृतेर्द्रष्टव्यः, न पुनर्यः। कार्ये न मुञ्चतीति गाथार्थः ॥ ८५ ।। एतदेवाह Jain Education in al For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy