SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ९० अभंगेण व सगडं न तरइ विगई विणाऽवि जो साहू । सो रागदोसरहिओ मत्ताएँ विहीऍ तं सेवे ॥३८६॥ पात्रधावB अभ्यङ्गनेव शकटं न शक्नोत्यात्मानं यापयितुं विकृति विना तु यः साधुः सः इत्थंभूतो रागद्वेषरहितः सन् मात्रया नविधिः - 'विधिना' कायोत्सर्गादिलक्षणेन तां सेवेत इति गाथार्थः ॥ ८६ ॥ 'मानयुक्त'मित्युक्तं तदाह गा.३८८पडुपण्णऽणागए वा संजमजोगाण जेण परिहाणी। नवि जायइ तं जाणसु साहुस्स पमाणमाहारं ॥ ३८७ ॥ भुंजणत्ति दारं गयं । 'प्रत्युत्पन्न' इति वर्तमाने 'अनागते वा एष्ये 'संयमयोगानां' कुशलव्यापाराणां येन परिहाणिर्न जायते, तत्पुट्टतया क्षुधा वा, तं जानीध्वं साधोः 'प्रमाणमाहार'मिति प्रमाणयुक्तमिति गाथार्थः ॥ ८७॥ मूलद्वारगाथायां भोजनद्वार-18 मुक्तम् , अधुना पात्रधावनद्वारव्याचिख्यासयाऽऽहअह भुंजिऊण पच्छा जोग्गा होऊण पत्तगे ताहे । जोग्गे धुवंति वाहिं सागरिए नवरमंतोऽवि ॥३८॥ ___ 'अथे'त्युपन्यासार्थे भुक्त्वा पश्चात-तदनन्तरं योग्या भूत्वा-करादिनिरवयवादिना उचिता भूत्वा पात्रकाणि 'ततः' ४ तदनन्तरं योग्यानि निरवयवादिनैव प्रकारेण 'धावन्ति' समयपरिभाषया त्रेप्यतीत्यर्थः 'बहिः' मण्डलभूमेरन्यत्र, |सागारिके सत्युपघातसंरक्षणार्थ नवरमन्तोऽपि-अभ्यन्तरेऽपि धावन्तीति गाथार्थः ॥८८॥ केन विधिनेत्याह Jan Education Integral For Private & Personal Use Only | www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy