________________
श्रीपञ्चव. प्रति दिनक्रिया २
॥ ६४॥
अच्छदवेणुवउत्ता निरवयवे दिति तेसु कप्पति। नाऊण व परिभोगं कप्पं ताहे पवडिंति ॥ ३८९ ॥ प्रच्छन्नभोRI 'अच्छद्रवेण' स्वच्छोदकेनोपयुक्ताः सन्तः, अवयवकल्पयोर्दत्तावधाना इति भावः, निरवयव इति जातावेकवचनं जनम् गा. ततश्च निरवयवेषु ददति 'तेषु' भाजनेषु कल्पत्रयं समयप्रसिद्धं, ज्ञात्वा वा परिभोगमाधाकादेः कल्पं ततः प्रवर्द्धयन्ति,
३९१-२ सदोषतापरिख्यापनेन गार्यपरिहरणार्थमिति गाथार्थः ॥ ८९॥ विधिशेषमाहअंतो निरवयवि चि बिअतिअकप्पेऽविबाहि जड पेहो। अवयवमंतजलेणं तेणेव करिजते कप्पे ॥३९० | अन्तः-मध्ये निरवयव एव, पात्र इति गम्यते, द्वितीयतृतीयकल्पेऽपि प्रस्तुते बहिर्यदि प्रेक्षेत कथञ्चिदवयवं ततोऽन्तर्जलेन तेनैव गृहीतेन कुर्यात् तत्कल्पाद् बहिः, न पुनस्तद्भङ्गभयादन्यत्र गृह्णीयादिति गाथार्थः ॥९॥ यदुक्तं 'योग्यानि धावन्ति बहि'रित्यत्र कश्चिदाह-इत्थं सति तेऽत्र भुञ्जते प्रच्छन्न इत्यापन्नं, तदत्र किं प्रयोजनमिति प्रयोजनमाहपच्छन्ने भोत्तवं जइणा दाणाओं पडिनिअत्तेणं । तुच्छगजाइअदाणे बंधो इहरा पदोसाई ॥३९१॥ 'प्रच्छन्ने' विजने भोक्तव्यं, केनेत्याह-'यतिना' प्रव्रजितेन, किंविशिष्टेनेत्याह-दानात् प्रतिनिवृत्तेन, पुण्यपापक्षयार्थिना
|॥ ६४॥ मुमुक्षुणेत्यर्थः, अप्रच्छन्नभोजने दोषमाह-तुच्छयाचितदाने बन्धः, सम्भवति च केचिद् द्रमका ये प्रवजितानपि याचन्ति, तत्र चावश्यमनुकम्पयाऽपि ददतः पुण्यवन्ध एव, असावपि च नेष्यते, सौवर्णनिगडकल्पत्वात् तस्य, 'इतरथा
ASSASALARARAA
Jain Education Inter
For Private & Personal Use Only
Doww.jainelibrary.org