SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ 2055 एगेण चेव तवओ पूरिजइ पूअएण जो ताओ।बीओवि स पुण कप्प इ निविगइ अलेवडो नवरं ॥३७७॥ विकृतेर्दोदहिअवयवो उ मंथू विगई तकं न होइ विगईओ। खीरं तु निरावयवं नवणीओगाहिमं चेव ॥ ३७८॥ पाः स्वरू पंच गा. घयघट्टो पुण विगई वीसंदणमो अ केइ इच्छंति । तिल्लगुलाण निविगई सूमालिअखंडमाईणि ॥३७९॥ ३७०-८० मज महुणो ण खोला मयणा विगईओं पोग्गले पिंडो।। रसओ पुण तदवयवो सो पुण नियमा भवे विगई ॥ ३८० ॥ क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यं मधु मांसमेव च तथा उग्राहिमकं च दशमीति एषा विकृतिसङ्ख्येति गाथापदानि ॥ ७१॥ पदार्थ त्वाह-गोमहिष्युष्टीपशूनां एडकानां च सम्बधीनि क्षीराणि पञ्च विकृतयः, न शेषाणिमानुषीक्षीरादीनि, तथा 'चत्वारि दध्यादीनि' दधिनवनीतघृतानि च चत्वार्येव गवादिसम्बन्धीनि, यस्मादुष्ट्रीणां 'तानि' दध्यादीनि न भवन्ति, महुडभावादिति गाथार्थः ॥ ७२ ॥ चत्वारि भवन्ति तैलानि तिलातसीकुसुम्भसर्षपाणां सम्बन्धीनि विकृतयः, शेषाणि डोलादीनां सम्बन्धीनि न विकृतय इति, डोलानि-मधुकफलानीति गाथार्थः ॥ ७३ ॥४॥ ६२॥ द्रवगुडपिण्डगुडौ द्वौ, ककबपिण्डावित्यर्थः, मद्यं पुनः काष्ठपिष्टनिष्पन्नं सीधुसुरारूपं, माक्षिकपोत्तिकभ्रमरभेदं च त्रिधा मधु भवति विकृतिरिति गाथार्थः॥ ७४ ॥'जलस्थलखचरमांस' चरशब्दः प्रत्येकमभिसम्बध्यते, जलचरस्थलचर For Private & Personal Use Only W Jan Education inte ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy