________________
545%A
विगई विगईभीओ विगइगयं जो उ भुंजए साह । विगई विगयसहावा विगई विगयं वला णेइ ॥३७॥ २ विकृतेः| 'विकृति मिति चेतोविकृतिमाश्रित्य 'विगतिभीतो' दुर्गतिभीतः सन् , दुष्टाच्चेतसः कुगतिरिति मन्यमान इत्यर्थः,
पाः स्वरूपं
च गा. 'विकृतिगत'मित्यत्र चेतोविकृतिहेतुत्वाद् विकृतिः-क्षीरादिरूपा परिगृह्यते तद्गतं-तज्जातं गतविकृति वा-1 विकृतिमिश्रं यस्तु भुते साधुः, स किमित्यत्राह-'विकृतिः' क्षीरादिलक्षणा 'विकृतिस्वभावा' चेतोविकारस्वभावा, यतश्चैवमतो विकृतिः प्रयुज्यमाना विगति बलान्नयति, तत्कारणपोषणादिति गाथार्थः ॥७॥ साम्प्रतं विकृतिस्वरूपमाहखीरं दहि नवणीयं घयं तहा तिल्लमेव गुड मजं । महु मंसं चेव तहा ओगहिमगं च दसमी तु ॥ ३७१ ॥3 गोमहिसुट्टिपसूणं एलग खीराणि पंच चत्तारि । दहिमाइआई जम्हा उद्दीणं ताणि नो इंति ॥ ३७२ ॥ |चत्तारि हुंति तिल्ला तिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाइं डोलाईणं न विगईओ ॥ ३७३॥ दवगुडपिंडगुला दो मजं पुण कट्टपिटुनिष्फन्नं । मच्छिअ-पोत्तिअ-भामरभेअंच तिहा महुं होइ ॥३७४॥
जलथलखहयर मंसं चम्मं वस सोणिअंतिभेअंपि।
आइल्ल तिपिण चलचल ओगाहिमगाइ विगई ओ ॥ ३७५ ॥ सेसा ण हुंति विगई अजोगवाहीण ते उ कप्पति । परि जंति न पायं जं निच्छयओ न नजंति ॥३७६॥
%A4A4%955
4
%
Jain Education in
For Private & Personal use only
www.jainelibrary.org