SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 545%A विगई विगईभीओ विगइगयं जो उ भुंजए साह । विगई विगयसहावा विगई विगयं वला णेइ ॥३७॥ २ विकृतेः| 'विकृति मिति चेतोविकृतिमाश्रित्य 'विगतिभीतो' दुर्गतिभीतः सन् , दुष्टाच्चेतसः कुगतिरिति मन्यमान इत्यर्थः, पाः स्वरूपं च गा. 'विकृतिगत'मित्यत्र चेतोविकृतिहेतुत्वाद् विकृतिः-क्षीरादिरूपा परिगृह्यते तद्गतं-तज्जातं गतविकृति वा-1 विकृतिमिश्रं यस्तु भुते साधुः, स किमित्यत्राह-'विकृतिः' क्षीरादिलक्षणा 'विकृतिस्वभावा' चेतोविकारस्वभावा, यतश्चैवमतो विकृतिः प्रयुज्यमाना विगति बलान्नयति, तत्कारणपोषणादिति गाथार्थः ॥७॥ साम्प्रतं विकृतिस्वरूपमाहखीरं दहि नवणीयं घयं तहा तिल्लमेव गुड मजं । महु मंसं चेव तहा ओगहिमगं च दसमी तु ॥ ३७१ ॥3 गोमहिसुट्टिपसूणं एलग खीराणि पंच चत्तारि । दहिमाइआई जम्हा उद्दीणं ताणि नो इंति ॥ ३७२ ॥ |चत्तारि हुंति तिल्ला तिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाइं डोलाईणं न विगईओ ॥ ३७३॥ दवगुडपिंडगुला दो मजं पुण कट्टपिटुनिष्फन्नं । मच्छिअ-पोत्तिअ-भामरभेअंच तिहा महुं होइ ॥३७४॥ जलथलखहयर मंसं चम्मं वस सोणिअंतिभेअंपि। आइल्ल तिपिण चलचल ओगाहिमगाइ विगई ओ ॥ ३७५ ॥ सेसा ण हुंति विगई अजोगवाहीण ते उ कप्पति । परि जंति न पायं जं निच्छयओ न नजंति ॥३७६॥ %A4A4%955 4 % Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy