SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ६१ ॥ Jain Education Int ईरिअं च न सोहिज्जा । दारं । पेहाईअं च संजमं काउं । दारं । थामो वा परिहायइ । दारं । गुणणुप्पेहासु अ असत्तो ॥ ३६७ ॥ दारं ॥ नउ वण्णाइनिमित्तं एत्तो आलंबणेण वऽण्णेणं । तंपि न विगइविमिस्संण पगामं माणजुत्तं तु ॥ ३६८ ॥ नास्ति क्षुधा - बुभुक्षया सदृशी वेदनेति भुञ्जीत तद्वेदनोपशमाय, तद्भावे आर्त्तध्यानादिसम्भवात्, तथा 'छुहिओ त्ति बुभुक्षितो वैयावृत्त्यं न शक्नोति कर्त्तुमित्यतो भुञ्जीत, कर्त्तव्यं च वैयावृत्त्यं, निर्जरा हेतुत्वादिति गाथार्थः ॥ ६६ ॥ 'ईर्ष्या चे' ती र्यापथिकां च न शोधयतीति भुञ्जीत, प्रत्युपेक्षणादिकं वा संयमं कर्त्तुं न शक्नोतीति भुञ्जीत, तथा 'थामो व'त्ति प्राणलक्षणः परिभ्रश्यतीति भुञ्जीत, 'गुणनानुप्रेक्षयोवें'ति परावर्त्तनार्थानुस्मरणयोर्वा अशक्त इत्येभिरालम्बनैर्भुञ्जीत ॥ ६७ ॥ व्यतिरेकमाह - ' नउ वेत्यादि सूचागाथा, नतु वर्णादिनिमित्तं भुञ्जीत, आदिशब्दाद्वलपरिग्रहः, 'एत्तोत्ति अतो- वेदना - देरालम्बनेन वाऽन्येन भुञ्जीत, तदपि शुद्धालम्बने 'न विकृतिविमिश्रं' न क्षीरादिरसोपेतं न प्रकामं - मात्रातिरिक्तं, किन्तु मानयुक्तमेव भुञ्जीतेति गाथार्थः ॥ ६८ ॥ एतदेव स्पष्टयति जे वण्णाइनिमित्तं एत्तो आलंवणेण वऽन्नेणं । भुंजंति तेसि बंधो नेओ तप्पच्चओ तो ॥ ३६९ ॥ ये वर्णादिनिमित्तम् अतो-वेदनोदः आलम्बनेन वाऽन्येन भुञ्जते तेषां बन्धो विज्ञेयः 'तत्प्रत्यय' इत्यशुभवर्णाद्यालम्वनप्रत्ययः तीव्र इति गाथार्थः ॥ ६९ ॥ तदपि न विकृतिविमिश्रमित्युक्तम्, अतो विकृतौ दोषमाह - For Private & Personal Use Only भोजनकारणानि गा. ३६५-९ ॥ ६१ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy