________________
-
%
यावद्भागगता मात्रा उत्कर्षमपेक्ष्य रागादीनां तथा चयः कर्मणि, तत्त्वत स्तन्निवन्धनत्वात् तस्याः, अतस्तद्वैधुर्ये यति
भोजनकातव्यमिति वाक्यार्थः, रागादि विधुरतापि प्रायो, न तु नियमेनैव, कथमित्याह-'वस्तूनाम्' ओदनादीनां विधुरत्वाद्, करणानि गा. इत्येतेषु सुन्दरेष्वेवातितरां यत्नः कार्य इति गाथार्थः ॥ ६३ ॥ प्रायोऽनियमेनेत्युक्तम् , अधुना नियमनिमित्तमाह
३६५-९ निअमेण भावणाओ विवक्खभूआओं सुप्पउत्ताओ। होइ खओ दोसाणं रागाईणं विसुद्धाओ ॥३६४॥3 । 'नियमेन' अवश्यतया भावनायाः सकाशात् , किंविशिष्टाया इत्याह-विपक्षभूतायाः' वैराग्यादिरूपायाः, न प्रयोगमात्रादित्याह-सुप्रयुक्तायाः, किमित्याह-भवति क्षयो दोषाणां रागादीनां विशुद्धाया भावनायाः सकाशादिति गाथार्थः॥६॥ अकारणे न भोक्तव्यमिति भोजनकारणान्याहवेअण वेआबच्चे इरिअट्ठाए असंजमट्टाए। तह पाणवत्तिआएँ छटुंपुण धम्मचिंताए ॥ ३६५॥ दारगाहा ॥ । 'वेदने ति वेदनोपशमनाय वैयावृत्त्यार्थ ईयार्थ वा संयमार्थ वा तथा 'प्राणप्रत्यय मिति प्राणनिमित्तं षष्ठं पुनः धर्मचिन्तया भुञ्जीतेति गाथार्थः ॥ ६५ ॥ एतदेव स्पष्टयति
णत्थि छहाए सरिसा वेअण भुजिज तप्पसमट्ठा । दारं । छुहिओ वेआवच्चं न तरइ काउं तओ भुंजे ॥ ३६६ ॥ दारं ।
8-%%
%%
%
पञ्चव.११
%
Jan Education
a
l
LLE
For Private & Personal Use Only
www.ininelibrary.org
%