SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥६ ॥ प्रक्षेपविधि: प्रतरककटच्छेदेन भोक्तव्यम् , अथवा सिंहभक्षितेन तत्र भोक्तव्यमिति, ग्रहणविधिपुरस्सरं प्रक्षेपविधिमाह, एकेनेत्थं धूमाङ्गारी भोक्तव्यम् , अनेकैस्तु कटकं-कटकवर्ज वर्जयित्वा 'धूमाङ्गार मिति वक्ष्यमाणलक्षणं धूममगारं चेति, अत्रायं वृद्धसम्प्रदायः-'कडगच्छेदो नाम जो एगाओ पासाओ समुद्दिसइ ताव जाव उबट्टो, पयरेणमेगपयरेणं, सीहक्खइएणं सीहो जत्तो आरभेति तत्तो चेव निट्ठवेति, एवं समुद्दिसियवं, एयं पुण एगाणिउ (यस्स) तिसुवि, मंडलियस्स कडओ णस्थि, अरत्तेणं अदुद्वेणं चेति गाथार्थः॥ ६०॥ प्रक्षेपसामाचारीमभिधित्सुराहअसुरसरं अचबचबं अदुअमविलंबिअं अपरिसार्डि।मणवयणकायगुत्तो भुंजइ अह पक्खिवणसोही ३६१ ___ असुरकसुरं तथाविधद्रवभोजनवत् अचवचवं तथाविधतीक्ष्णाभ्यवहारवद् अद्रुतम्-अत्वरितम् 'अविलम्बितम्', M अमन्थरम् 'अपरिसार्टि' परिसाटीरहितं मनोवाक्कायगुप्तः सन् भुञ्जीत अथ प्रक्षेपविधिरिति गाथार्थः ॥ ६१॥ धूमादि । व्याचिख्यासयाऽऽहरागेण सइंगालं दोसेण सधूमगं मुणेअवं । रागदोसविरहिआ भुंजंति जई उ परमत्थो ॥ ३६२ ॥1 रागेण भुञ्जानस्य साङ्गारं, चारित्रेन्धनस्य दग्धत्वाद् , द्वेषेण सधूमं मन्तव्यं, चारित्रेन्धनस्यैव दाहं प्रत्यारब्धत्वाद् , रागद्वेषविरहिता भुञ्जन्ते यतय इति 'परमार्थो' वाक्यभावार्थ इति गाथार्थः ॥ ६२ ।। किमित्येतदेवमित्याहजइभागगया मत्ता रागाईणं तहा चओ कम्मे । रागाइविहुरयाऽवि हु पायं वत्थूण विहुरत्ता ॥ ३६३ ॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy