________________
ग्रहणविधिः
अह होज निद्धमहुराई अप्पपरिकम्मसपरिकम्मेहिं । भोत्तूण निद्धमहुरे फुसिअ करे मुंचाहाकडए ३५७/४ * अथ भवेतां स्निग्धमधुरे-उक्तस्वरूपे अल्पपरिकर्मसपरिकर्मयोः पात्रयोः तथाऽप्ययं न्यायः, भुक्त्वा स्निग्धमधुरे
पूर्वमेव तदनु स्पृष्ट्वा-करान्निर्लेपान् कृत्वा 'मुंचऽहागडए'त्ति प्रवर्तयेद् भोजनक्रियां प्रति यथाकृतानि, संयमगौरवख्या|पनार्थमेतदिति गाथार्थः॥ ५७ ॥ भोजनग्रहणविधिमाह
कुकुडिअंडगमित्तं अहवा खुड्डागलंबणासिस्स।।
लंवणतुल्ले ( मित्तं ) गेण्हइ अविगिअवयणो उ रायणिओ ॥ ३५८॥ इह ग्रहणकाले कुक्कुट्यण्डकमात्रं कवलमिति गम्यते, अथवा क्षुल्लकलम्बनाशिनः पुंसः 'लम्बनमात्रं' कवलमात्रं गृह्णाति 'अविकृतवदन एवं' स्वभावस्थमुखो 'रत्नाधिको' ज्येष्ठार्योऽन्यभक्त्यर्थमिति गाथार्थः ॥ ५८ ॥ गहणे पक्खेवंमि अ सामायारी पुणो भवे दुविहा । गहणं पायंमि भवे वयणे पक्खेवणं होइ ॥ ३५९॥ | ग्रहणे लम्बनकस्य प्रक्षेपे च वदने एतद्विषया सामाचारी, स्थितिरित्यर्थः, पुनर्भवति द्विविधा, ग्रहणं पात्रे भवेत् , भाजनान्नान्यत्र इत्यर्थः, वदने प्रक्षेपो भवति, न तु गृहीत्वाऽन्यत्र पुनर्ल(भ)क्षणार्थमिति गाथार्थः ॥५९॥ ग्रहणविधिमाह__ पयरगकडछेएणं भोत्तवं अहव सीहखइएणं । एगेणमणेगेहि अ वजित्ता धूमइंगालं ॥ ३६० ॥
3256****SHAISASTER
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org