SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ तेसि णमो तेसि णमो भावेण पुणो पुणोऽवि तेसि णमो। अणुवकयपरिहिअरया जे एयं दिति जीवाणं ॥ १६०० ॥ नो इत्तो हिअमपणं विजइ भुवणेऽविभवजीवाणं । जाअइ अओच्चिअजओ उत्तरणंभवसमुदाओ १६०१ || एत्थ उ सवे थाणा तयण्णसंजोगदुक्खसयकलिया। रोहाणुबंधजुत्ता अच्चतं सवहा पावा ॥१६०२ ॥ किं एत्तो कट्टयरं ? पत्ताण कहिंचि मणुअजम्मंमि । जं इत्थवि होइ रई अञ्चतं दुक्खफलयंमि॥१६०३॥ तह चेव सुहुमभावे भावइ संवेगकारए सम्मं । पवयणगभब्भूए अकरणनिअमाइसुद्धफले ॥१६०४॥ हूँ परसावजच्चावणजोएणं तस्स जो सयं चाओ। संवेगसारगरुओ सो अकरणणियमवरहेऊ ॥१६०५॥ हैभावमप्यान्तरं 'संलिखति' कृशं करोति जिनप्रणीतेन-आगमानुसारिणा 'ध्यानयोगेन' धर्मादिना, भूतार्थभावनाभिश्च वक्ष्यमाणाभिः 'परिवर्द्धयति' वृद्धिं नयति बोधिमूलान्यवन्ध्यकारणानीति गाथार्थः ॥९३ ॥ एतदेवाह- भावयति' अभ्यस्यति भावितात्मा सूत्रेण 'विशेषतः' अतिशयेन नवरं तस्मिन् काले चरमे, किमित्याह-'प्रकृत्या' स्वभावेन 'निर्गुणत्वम्' असारत्वं 'संसारमहासमुद्रस्य' भवोदधेरिति गाथार्थः ॥ ९४ ॥ जन्मजरामरणजलो, बहुत्वादमीषाम् , अनादिमानिति अगाधः, व्यसनश्वापदाकीर्णः अपकारित्वाद्, अमीषां जीवानां दुःखहेतुः सामान्येन कष्टः रौद्रो-भयानका -CASACARCIAS For Private & Personal Use Only Jain Education Inte2 www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy