________________
MARATसहस्रदुर्लभमेकान्तेन 'लय भवन विधिना जन्मान्तरेऽपि जीवा
mamminumtaman
र्मयानं, अपूर्वश्च
श्रीपञ्चव. भवसमुद्र एवंभूत इति गाथार्थः ॥ ९५ ॥ धन्योऽहं सर्वथा येन मया 'अनर्वापारे' महामहति नवरमेतस्मिन्-भवसमुद्रे भावसंले
भवशतसहस्रदुर्लभमेकान्तेन 'लब्धं प्राप्तं 'सद्धर्मयानं' सद्धर्म एव यानपात्रमिति गाथार्थः ॥९६॥ एतस्य प्रभावेन खना अभ्युद्यत
धर्मयानस्य पाल्यमानस्य 'सदा' सर्वकाल 'प्रयत्नेन' विधिना जन्मान्तरेऽपि 'जीवाः' प्राणिनः प्राप्नुवन्ति न, किमित्याहमरणे
दुःखप्रधानं दौर्गत्यं-दुर्गतिभावमिति गाथार्थः ॥ ९७॥ चिन्तामणिरपूर्वः, अचिन्त्यमुक्तिसाधनादेतद्धर्मयानं, अपूर्वश्च ॥२२६॥ कल्पवृक्ष इत्यकल्पितफलदानात्, एतत्परमो मत्रो रागादिविषघातित्वाद्, एतत्परमामृतमत्रामरणावन्ध्यहेतुत्वादिति गाथार्थः
॥९८॥ इच्छामि वैयावृत्त्यं सम्यग्गुर्वादीनां महानुभावानाम्, आदिशब्दात् सहायसाधुग्रहः, येषां प्रभावेनेदं-धर्मयानं प्राप्तं मया तथा पालितं चैवाविनेनेति गाथार्थः ॥ ९९ ॥ तेभ्यो नमः तेभ्यो नमः 'भावेन' अन्तःकरणेन पुनरपि तेभ्यो है नम इति त्रिवाक्यं, अनुपकृतपरहितरता गुरवो यत एतद्ददति जीवेभ्यो धर्मयानमिति गाथार्थः ॥ १६००॥ नातोधर्मयानाद्धितमन्यद्वस्तु विद्यते 'भुवनेऽपि' त्रैलोक्येऽपि भव्यजीवानां, कुत इत्याह-जायतेऽत एव-धर्मयानाद्यत
उत्तरणं भवसमुद्रादिति गाथार्थः॥१॥ अत्र तु भवसमुद्रे सर्वाणि स्थानानि-देवलोकादीनि 'तदन्यसंयोगदुःखशतकदलितानि' वियोगावसानविमानादिसंयोगदुःखानीति प्रतीतम् , अत एव रौद्रानुबन्धयुक्तानि विपाकदारुणत्वादत्यन्तं सर्वथा 'पापानि' अशोभनानीति गाथार्थः ॥ २॥ किमतः कष्टतरमन्यत् ? प्राप्तानां कथञ्चित्कृच्छ्रेण मनुजजन्मापि यद-15
॥२२६॥ त्रापि भवति रतिः संसारसमुद्रेऽत्यन्तदुःखफलदे, यथोक्तन्यायादिति गाथार्थः ॥ ३॥ भावनान्तरमाह-तथैव 'सूक्ष्मभावान्' निपुणपदार्थान् भावयति 'संवेगकारकान्' प्रशस्तभावजनकान् सम्यग्-विधानेन प्रवचनगन्भभूतान, सारभूता
SROCESORECACADEMOCRACT
Jain Education Inter
For Private & Personal Use Only
Hinww.jainelibrary.org