SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ नित्यर्थः, 'अकरणनियमादिशुद्धफलान्' आदिशब्दादनुबन्धहासपरिग्रहः इति गाथार्थः ॥४॥ परसावंद्यच्यावनयोगेन व्यापारेण तस्य यः स्वयं त्यागः सावधस्य, किम्भूत इत्याह-'संवेगसारगुरुः' प्रशस्तभावप्रधानः 'सा' सावद्यत्यागः 'अकतरण नियमवरहेतुः' पापाकरणस्यावन्ध्यहेतुरिति गाथार्थः ॥ ५॥ परिसुद्धमणुढाणं पुवावरजोगसंगयं जं तं । हेमघडत्थाणीअं सयावि णिअमेण इट्टफलं ॥ १६०६ ॥ पुण अप्परिसुद्धं मिम्मयघडतुल्लमो तयं णेअं। फलमित्तसाहगंचिअण साणुबंधं सुहफलंमि ॥१६०७॥ परिशुद्धमनुष्ठानं समयशुद्ध्या पूर्वापरयोगसङ्गतं यन्त्रिकोटीशुद्धं तत् हेमघटस्थानीयं वर्त्तते सदापि नियमेनेष्टफलम्-अप-12 वर्गसाधनानुबन्धीति गाथार्थः ॥ ६॥ यत्पुनरपरिशुद्धं समयनीत्या मृन्मयघटतुल्यमसारं हि तज्ज्ञेयं फलमात्रसाधकमेव यथाकथञ्चित्, न सानुबन्धं शुभफले तदितरवदिति गाथार्थः ॥७॥ धम्ममि अ अइआरे सुहुमेऽणाभोगसंगएऽवित्ति । ओहेण चयइ सवे गरहा पडिवक्खभावेण ॥१६०८॥ | धर्मे चातिचारान्-अपवादान् 'सूक्ष्मान्' स्वल्पान् अनाभोगसङ्गतानपि कथञ्चिदोघेन त्यजति सर्वान् सूत्रनीत्या, गर्दा प्रतिपक्षभावेन हेतुनेति गाथार्थः ॥ ८॥ सो चेव भावणाओ कयाइ उल्लसिअविरिअपरिणामो। पावइ सेढिं केवलमेवमओ णो पुणो मरई॥१६०९॥ Jain Education internal For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy