SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २२७ ॥ Jain Education Inte जवि न पावइ सेढिं तहावि संवेगभावणाजुत्तो । णिअमेण सोगइं लहइ तहय जिणधम्मबोहिं च ॥१६१०॥ जमिह सुहभावणाए अइसयभावेण भाविओ जीवो। जम्मंतरेऽवि जायइ एवंविहभावजुत्तो अ ॥१६११॥ | एसेव बोहिलाभो सुहभाववलेण जो उ जीवस्स । पेच्चावि सुहो भावो वासिअतिलतिल्लनाएणं ॥ १६१२ ॥ स चैवं भावनातः सकाशात् कदाचिदुल्लसितवीर्यपरिणामः सन् प्राप्नोति श्रेणिं, तथा केवलं, एवं मृतः केवलाघ्या न | पुनर्खियते कदाचिदपीति गाथार्थः ॥ ९ ॥ यद्यपि न प्राप्नोति श्रेणिं कथमपि तथापि संवेगभावनायुक्तोऽयं नियमेन सुगतिं लभते अन्यजन्मनि, तथा जिनधर्म्मबोधिं च लभत इति गाथार्थः ॥ १० ॥ एतदेवाह - 'यत्' यस्मादिह शुभभावनयाऽतिशयभावेन भावितो जीवः, सुवासित इत्यर्थः, जन्मान्तरेऽप्यन्यत्र जायते एवंविधभावयुक्त एव शुभभावयुक्त इति गाथार्थः ॥ ११ ॥ एष एव बोधिलाभो वर्त्तते, शुभभावबलेन वासनासामर्थ्याद्, य एव जीवस्य' प्रेत्यापि' जन्मान्तरेऽपि शुभभावो भवति, वासिततिलतैलज्ञातेन, तेषां हि तैलमपि सुगन्धि भवतीति गाथार्थः ॥ १२ ॥ | संलिहिऊणऽप्पाणं एवं पञ्चप्पिणित्तु फलगाई । गुरुमाइए अ सम्मं खमाविडं भावसुद्धी ॥ १६१३ ॥ | उववूहिऊण सेसे पडिबद्धे तंमि तह विसेसेणं । धम्मे उज्जमिअत्रं संजोगा इह विओगंता ॥ १६१४ ॥ अथ वंदिऊण देवे जहाविहिं सेसए अ गुरुमाई । पञ्चक्खाइनु तओ तयंतिगे सबमाहारं ॥ १६९५ ॥ For Private & Personal Use Only संलेखना - फल ॥ २२७ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy