________________
****
समभावम्मि ठिअप्पा सम्मं सिद्धंतभणिअमग्गेण । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥१६१६॥ | संलिख्यात्मानमेवं द्रव्यतो भावतश्च प्रत्यर्प्य फलकादि प्रातिहारिक गुर्वादींश्च सम्यक् क्षमयित्वा यथार्ह 'भावशुद्ध्या'सं-18 वेगेनेति गाथार्थः ॥ १३ ॥ उपबृह्य शेषान्' गुर्वादिभ्योऽन्यान् प्रतिबद्धान् , 'तस्मिन्' स्वात्मनि तथा विशेषेणोपबृह्यात धर्मे 'उद्यमितव्यं यत्नः कार्यः, संयोगा इह वियोगान्ताः, एवमुपबृंह्येति गाथार्थः ॥१४॥ अथ वन्दित्वा 'देवान्' भगवतो
यथाविधि सम्यग् शेषांश्च गुर्वादीन् वन्दित्वा प्रत्याख्याय 'ततः' तदनन्तरं तदन्तिके' गुरुसमीपे सर्वमाहारमिति गाथार्थः दा॥१५॥ समभावे स्थितात्मा सन् सम्यक् सिद्धान्तोक्तेन मार्गेण निरीहः सन् गिरिकन्दरं तु गत्वा स्वयमेव पादपगमनमथ
करोति, पादपचेष्टारूपमिति गाथार्थः ॥ १६ ॥ इसवत्थापडिबद्धो दंडाययमाइठाणमिह ठाउं । जावजीवं चिट्ठइ णिचिट्टो पायवसमाणो ॥ १६१७ ॥
पढमिल्लुगसंघयणे महाणुभावा करिति एवमिणं । एअंसुहभावच्चिअ णिच्चलपयकारणं परमं ॥१६१८॥ णिवाघाइममेअं भणिअं इह पक्कमाणुसारेणं । संभवइ अ इअरंपिहु भणियमिणं वीअरागेहिं ॥१६१९॥ || है सीहाईअभिभूओ पायवगमणं करेइ थिरचित्तो। आउंमि पहुप्पंते विआणिउं नवर गीअत्थो ॥१६२०॥
सर्वत्राप्रतिबद्धः समभावात् , दण्डायतादिस्थानमिह स्थित्वा स्थण्डिले यावजीवं तिष्ठति महात्मा निश्चेष्टः पादपसमानः,
*06*X
OGRESS
Jain Education Internet
For Private & Personal Use Only
jainelibrary.org