SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ --- श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत: मरणे -- ॥२२८॥ -CACANCAXCEL-12-0C. उन्मेषाद्यभावादिति गाथार्थः ॥ १७॥ प्रथमसंहनने नियोगतः महानुभावा ऋ न्त्येवमेतद्-अनशनं प्रायः शुभ पादपोपगः मनं इंगिभावा एव, नान्ये, निश्चलपदकारणं परमं, निश्चलपदं-मोक्ष इति गाथार्थः ॥ १८॥ निर्व्याघातवदेतत्-पादपगमनं भणि नीच तमिह प्रक्रमानुसारेण हेतुना, सम्भवति चेतरदपि-सव्याघातवदेतत्, भणितमिदं वीतरागैः सूत्र इति गाथार्थः ॥ १९॥ सिंहादिभिरभिभूतः सन् पादपगमनं करोति स्थिरचित्तः कश्चिदायुषि प्रभवति सति विज्ञाय नवरं गीतार्थ उपक्रममिति गाथार्थः॥२०॥ संघयणाभावाओइअ एवं काउ जो उ असमत्थो । सो पुण थेवयरागं कालं संलेहणं काउं ॥१६२१॥ इंगिणिमरणं विहिणा भत्तपरिणं व सत्तिओ कुणइ । संवेगभाविअमणो काउं णीसल्लमप्पाणं ॥१६२२॥ इंगिणिमरणविहाणं आपवजं तु विअडणं दाउं । संलेहणं च काउं जहासमाही जहाकालं ॥१६२३॥ पञ्चक्खइ आहारं चउविहं णियमओ गुरुसमीवे । इंगिअदेसम्मि तहा चिट्ठपि हु इंगिअंकुणइ ॥१६२४॥ उवत्तइ परिअत्तइ काइअमाईसु होइ उ विभासा। किञ्चंपिअप्पणच्चिअ जुजइ नियमेण धिइबलिओ१६२५ । ॥२२८॥ | संहननाभावात् कारणाद् एवमेतत्कर्तुं योऽसमर्थः पादपगमनं स पुनः स्तोकतरं कालं जीवितानुसारेण संलेखनां कृत्वेति । | गाथार्थः ॥ २१ ॥ इङ्गितमरणं विधिना सूत्रोक्तेन भक्तपरिज्ञां वा शक्तितः करोति, किम्भूत इत्याह-संवेगभावितमनाः Jain Education inte For Private & Personal Use Only W ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy