________________
---
श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत: मरणे
--
॥२२८॥
-CACANCAXCEL-12-0C.
उन्मेषाद्यभावादिति गाथार्थः ॥ १७॥ प्रथमसंहनने नियोगतः महानुभावा ऋ न्त्येवमेतद्-अनशनं प्रायः शुभ
पादपोपगः
मनं इंगिभावा एव, नान्ये, निश्चलपदकारणं परमं, निश्चलपदं-मोक्ष इति गाथार्थः ॥ १८॥ निर्व्याघातवदेतत्-पादपगमनं भणि
नीच तमिह प्रक्रमानुसारेण हेतुना, सम्भवति चेतरदपि-सव्याघातवदेतत्, भणितमिदं वीतरागैः सूत्र इति गाथार्थः ॥ १९॥ सिंहादिभिरभिभूतः सन् पादपगमनं करोति स्थिरचित्तः कश्चिदायुषि प्रभवति सति विज्ञाय नवरं गीतार्थ उपक्रममिति गाथार्थः॥२०॥ संघयणाभावाओइअ एवं काउ जो उ असमत्थो । सो पुण थेवयरागं कालं संलेहणं काउं ॥१६२१॥ इंगिणिमरणं विहिणा भत्तपरिणं व सत्तिओ कुणइ । संवेगभाविअमणो काउं णीसल्लमप्पाणं ॥१६२२॥ इंगिणिमरणविहाणं आपवजं तु विअडणं दाउं । संलेहणं च काउं जहासमाही जहाकालं ॥१६२३॥ पञ्चक्खइ आहारं चउविहं णियमओ गुरुसमीवे । इंगिअदेसम्मि तहा चिट्ठपि हु इंगिअंकुणइ ॥१६२४॥ उवत्तइ परिअत्तइ काइअमाईसु होइ उ विभासा। किञ्चंपिअप्पणच्चिअ जुजइ नियमेण धिइबलिओ१६२५ । ॥२२८॥ | संहननाभावात् कारणाद् एवमेतत्कर्तुं योऽसमर्थः पादपगमनं स पुनः स्तोकतरं कालं जीवितानुसारेण संलेखनां कृत्वेति । | गाथार्थः ॥ २१ ॥ इङ्गितमरणं विधिना सूत्रोक्तेन भक्तपरिज्ञां वा शक्तितः करोति, किम्भूत इत्याह-संवेगभावितमनाः
Jain Education inte
For Private & Personal Use Only
W
ww.jainelibrary.org