SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ S M -SACRECCCCCCCCCOCACCLOCAL शुभभावं कृत्वा निःशल्यमात्मानमालोचनयेति गाथार्थः ॥ २२॥ इङ्गितमरणविधानमेतद्-'आप्रव्रज्यमेव' प्रव्रज्याकालादारभ्य विकटनां कृत्वा संलेखनां च कृत्वा यथासमाधि द्रव्यतो भावतश्च यथाकालमिति गाथार्थः ॥ २३ ॥ प्रत्याख्याति 'आहारम्' अशनादि चतुर्विधं नियमतो, न त्रिविधं, गुरुसमीपे, इङ्गितदेशे तथा परिमितां चेष्टामपीङ्गितां करोतीति गाथार्थः ॥ २४ ॥ उद्वर्त्तते परावर्त्तते कायेन, कायिक्यादिषु भवति विभाषा, प्रकृतिसात्म्यात् करोति वा न वा, कृत्यमप्यात्मनैव युङ्क्ते उपधिप्रत्युपेक्षणादि नियमेन धृतिबली स भगवानिति गाथार्थः ॥ २५॥ है भत्तपरिणाएवि हु आपवजं तु विअडणं देइ। पुविं सीअलगोऽवि हु पच्छा संजायसंवेगो ॥१६२६॥ वजइ असंकिलिटुं विसेसओणवर भावणं एसो। उल्लसिअजीवविरिओ तओ अआराहणं लहइ १६२७ में | भक्तपरिज्ञायामपि-तृतीयानशनरूपायां आप्रव्रज्यमेव-प्रव्रज्याकालादेवारभ्य विकटनां ददाति, पूर्व शीतलोऽपि परलोकं प्रति पश्चात्-तत्काले सञ्जातसंवेग इति गाथार्थः॥२६॥ वर्जयति च 'सङ्कक्लिष्टाम्' अशुद्धां विशेषतो नवरं भावनामेषः-यथोक्तानशनी उल्लसितजीववीर्यः सन् , संवेगात्ततश्चाराधनां 'लभते' प्राप्नोतीति गाथार्थः ॥ २७ ॥ कंदप्पदेवकिब्बिस अभिओगा आसुरा य सम्मोहा। ___ एसा उ संकिलिट्ठा पंचविहा भावणा भणिआ ॥ १६२८ ॥ जो संजओऽवि एआसु अप्पसत्थासु वदृइ कहंचि । सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो॥१६२९॥ ROSCIRCREAttr%% पञ्चव. ३९ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy