________________
श्रीपञ्चव. अनुयोगास्तवपरि
ज्ञायां
॥ १८७ ॥
Jain Education Inte
न्तराभावात् तदर्थप्रतिपत्तिस्तु क्षयोपशमादेरविरुद्धा, तथा दर्शनाद्, एतत् सूक्ष्मधिया भावनीयमिति गाथार्थः ॥ ९३ ॥ वेयवयणम्मि सवं णाएणासंभवंतरूवं जं । ता इअरवयणसिद्धं वत्थू कह सिज्झई तत्तो ॥ १२९४ ॥ हि रणगुणाऽरणे कदाचिदवि होंति उवलसाधम्मा । एवं वयणंतरगुणा ण होंति सामण्णवयणम्मि ॥ १२९५ ॥
ता एवं सपणाओ ण बुहेणऽट्टाणठावणाए उ । सइ लहुओ कायवो चास पंचासणाएणं ॥ १२९६ ॥ तह वेए चिअ भणिअं सामण्णेणं जहा ण हिंसिज्जा । भूआणि फलुदेसा पुणो अ हिंसिज्ज तत्थेव ॥१२९७ ॥ ता तस्स पमाणत्तेऽवि एत्थ णिअमेण होइ दोसोति । फलसिद्धीवि सामण्णदोसविणिवारणाभावा ॥ १२९८ ॥
जह विजगम्मि दाहं ओहेण निसेहिउं पुणो भणिअं । गंडाइखयनिमित्तं करिज्ज विहिणा तयं चेव ॥१२९९॥ तत्तोऽवि कीरमाणे ओहणि सेहुब्भवो तहिं दोसो । जायइ फलसिद्धीअवि एअं इत्थंपि विपणेअं ॥। १३०० ॥ वेदवचने 'सर्वम्' आगमादि न्यायेनासम्भवद्रूपं 'यद्' यस्मादितरवचन सिद्धं सद्रूपवचन सिद्धं वस्तु - हिंसादोपादि कथं सिद्ध्यति ? ततो- वेदवचनादिति गाथार्थः ॥ ९४ ॥ न हि रत्नगुणाः शिरःशूलशमनादयः 'अरत्ने' घर्घरघट्टादौ कदाचिदपि
For Private & Personal Use Only
विशेषेऽपि
सामान्य
दोषाः
॥ १८७ ॥
www.jainelibrary.org