SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १८७ ॥ Jain Education Inte न्तराभावात् तदर्थप्रतिपत्तिस्तु क्षयोपशमादेरविरुद्धा, तथा दर्शनाद्, एतत् सूक्ष्मधिया भावनीयमिति गाथार्थः ॥ ९३ ॥ वेयवयणम्मि सवं णाएणासंभवंतरूवं जं । ता इअरवयणसिद्धं वत्थू कह सिज्झई तत्तो ॥ १२९४ ॥ हि रणगुणाऽरणे कदाचिदवि होंति उवलसाधम्मा । एवं वयणंतरगुणा ण होंति सामण्णवयणम्मि ॥ १२९५ ॥ ता एवं सपणाओ ण बुहेणऽट्टाणठावणाए उ । सइ लहुओ कायवो चास पंचासणाएणं ॥ १२९६ ॥ तह वेए चिअ भणिअं सामण्णेणं जहा ण हिंसिज्जा । भूआणि फलुदेसा पुणो अ हिंसिज्ज तत्थेव ॥१२९७ ॥ ता तस्स पमाणत्तेऽवि एत्थ णिअमेण होइ दोसोति । फलसिद्धीवि सामण्णदोसविणिवारणाभावा ॥ १२९८ ॥ जह विजगम्मि दाहं ओहेण निसेहिउं पुणो भणिअं । गंडाइखयनिमित्तं करिज्ज विहिणा तयं चेव ॥१२९९॥ तत्तोऽवि कीरमाणे ओहणि सेहुब्भवो तहिं दोसो । जायइ फलसिद्धीअवि एअं इत्थंपि विपणेअं ॥। १३०० ॥ वेदवचने 'सर्वम्' आगमादि न्यायेनासम्भवद्रूपं 'यद्' यस्मादितरवचन सिद्धं सद्रूपवचन सिद्धं वस्तु - हिंसादोपादि कथं सिद्ध्यति ? ततो- वेदवचनादिति गाथार्थः ॥ ९४ ॥ न हि रत्नगुणाः शिरःशूलशमनादयः 'अरत्ने' घर्घरघट्टादौ कदाचिदपि For Private & Personal Use Only विशेषेऽपि सामान्य दोषाः ॥ १८७ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy