________________
CRICALCCORDCRACANCY
भवन्ति उपलसाधाकारणाद, एवं वचनान्तरगुणाः-हिंसादोषादयो न भवन्ति सामान्यवचने, विशेषगणायोगादिति गाथार्थः॥ ९५॥ तदेवं सच्यायो विशेषवचनतो न बुधेन 'अस्थानस्थापनया' वचनान्तरे नियोगेन सदा लघुः कर्त्तव्यः, कथमित्याह-चाशपंचाशन्यायेनासम्भविनोऽसम्भवेनेति गाथार्थः॥९६॥ तत्र युक्तिमाह-तथा वेद एव भणितं 'सामान्येन' उत्सर्गेण यथा 'न हिंस्याद्भूतानि,' फलोद्देशात् पुनश्च हिंस्यात् तत्रैव भणितम् 'अग्निहोत्रं जुहुयात् स्वर्ग-18 काम' इतीति गाथार्थः॥ ९७ ॥ तत्तस्य प्रमाणत्वेऽपि-वेदस्यात्र नियमेन-चोदनायां भवति दोष इति फलसिद्धावपि
सत्यां, कुत इत्याह-सामान्यदोषनिवारणाभावात्-औत्सर्गिकवाक्यार्थदोषप्राप्तेरेवेति गाथार्थः॥ ९८ ॥ इहैव निदर्शनपूमाह-यथा वैद्यके 'दाहम्' अग्निविकारमोघे-उत्सर्गत निषिध्य दुःखकरत्वेन पुनर्भणितं तत्रैव फलोदेशेन गण्डादिक्षय
निमित्तं, व्याध्यपेक्षयेत्यर्थः, कुर्याद्विधिना 'तमेव' दाहमिति गाथार्थः ॥ ९९ ॥ ततोऽपि वचनात क्रियमाणेऽपि दाहे 'ओघनिषेधोदभव' इत्यौत्सर्गिकनिषेधविषयः तत्र दोषो-दुःखकरत्वलक्षणो जायते, 'फलसिद्धावपि' गण्डक्षयादिरूपायां
सत्याम् , एवमत्रापि-वेदे विज्ञेयं, चोदनातोऽपि प्रवृत्तस्य फलभावेऽप्युत्सर्गनिषेधविषयः दोष इति गाथार्थः ॥ १३०० ॥ है कयमित्थ पसंगेणंजहोचिआवेव दवभावथया।अण्णोऽण्णसमणुविद्धानिअमेणं होति नायवा॥१३०१॥
अप्पविरिअस्स पढमो सहकारिविसेसभूअमो सेओ। इअरस्स बज्झचाया इअरोचिएस परमत्थो ॥ १३०२ ॥
ROCAMSAROS CAROGRAM"
Jain Education Inter
For private & Personal Use Only
Doww.jainelibrary.org