________________
Jain Education Inter
आज्ञादयो दोषा जिनैर्भणिताः, उपस्थापनां कुर्वत इति सामर्थ्याद् गम्यते, यस्मादेवं तस्मात् 'प्राप्तादीन् ' अनन्तरोदितगुणयुक्तान् उपस्थापयेदिति गाथार्थः ॥ १५ ॥
सेहस्स तिन्नि भूमी जहण्ण तह मज्झिमा य उक्कोसा। राईदि सत्त चउमासिआ य छम्मासिगा चैव ॥ ६१६॥
शिक्षकस्य तिम्रो भूमयो भवन्ति, जघन्या तथा मध्यमा उत्कृष्टा च आसां च मानं रात्रिन्दिवानि सप्त, चातुर्मासिकी च पण्णमासिकी चैव यथासङ्ख्यमिति गाथार्थः ॥ १६ ॥ का कस्येत्येतदाह
पुवोटूपुराणे करणजयट्ठा जहन्निआ भूमी । उक्कोसा उ दुमेहं पडुच्च अस्सद्दहाणं च ॥ ६१७ ॥
'पूर्वोपस्थापितपुराणे' क्षेत्रान्तरप्रत्रजिते करणजयार्थं जघन्या भूमिः उपस्थापनायाः, उत्कृष्टा दुर्मेधसं प्रतीत्य, सूत्रग्रहणाभावाद्, अश्रद्दधानं च सम्यगधिगमाभावादिति गाथार्थः ॥ १७ ॥
एमेव य मज्झिमिया अणहिज्जेते असद्दहंते अ । भाविअमेहाविस्सवि करणजयट्ठा य मज्झिमिया ॥ ६१८ ॥
एवमेव च मध्यमा उपस्थापनाभूमिः अनधिगते अश्रद्दधाने च प्राक्तनाद्विशिष्टतरे लघुतरा वेति हृदयं, भावितमेधाविनोऽप्यपुराणस्य करणजयार्थं मध्यमैव नवरं लघुतरेति गाथार्थः ॥ १८ ॥
एअं भूमिमपत्तं सेहं जो अंतरा उवावे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ॥ ६१९ ॥
For Private & Personal Use Only
ww.jainelibrary.org