SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter आज्ञादयो दोषा जिनैर्भणिताः, उपस्थापनां कुर्वत इति सामर्थ्याद् गम्यते, यस्मादेवं तस्मात् 'प्राप्तादीन् ' अनन्तरोदितगुणयुक्तान् उपस्थापयेदिति गाथार्थः ॥ १५ ॥ सेहस्स तिन्नि भूमी जहण्ण तह मज्झिमा य उक्कोसा। राईदि सत्त चउमासिआ य छम्मासिगा चैव ॥ ६१६॥ शिक्षकस्य तिम्रो भूमयो भवन्ति, जघन्या तथा मध्यमा उत्कृष्टा च आसां च मानं रात्रिन्दिवानि सप्त, चातुर्मासिकी च पण्णमासिकी चैव यथासङ्ख्यमिति गाथार्थः ॥ १६ ॥ का कस्येत्येतदाह पुवोटूपुराणे करणजयट्ठा जहन्निआ भूमी । उक्कोसा उ दुमेहं पडुच्च अस्सद्दहाणं च ॥ ६१७ ॥ 'पूर्वोपस्थापितपुराणे' क्षेत्रान्तरप्रत्रजिते करणजयार्थं जघन्या भूमिः उपस्थापनायाः, उत्कृष्टा दुर्मेधसं प्रतीत्य, सूत्रग्रहणाभावाद्, अश्रद्दधानं च सम्यगधिगमाभावादिति गाथार्थः ॥ १७ ॥ एमेव य मज्झिमिया अणहिज्जेते असद्दहंते अ । भाविअमेहाविस्सवि करणजयट्ठा य मज्झिमिया ॥ ६१८ ॥ एवमेव च मध्यमा उपस्थापनाभूमिः अनधिगते अश्रद्दधाने च प्राक्तनाद्विशिष्टतरे लघुतरा वेति हृदयं, भावितमेधाविनोऽप्यपुराणस्य करणजयार्थं मध्यमैव नवरं लघुतरेति गाथार्थः ॥ १८ ॥ एअं भूमिमपत्तं सेहं जो अंतरा उवावे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ॥ ६१९ ॥ For Private & Personal Use Only ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy